________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
चा
॥२४७॥
कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या.
एकस्मिन् चन्द्रमासे अहोरात्रा एकोनत्रिंशद् भवन्ति, द्वात्रिंशश्च द्वाषष्टिभागस्य अहोरात्रस्य-२९।६२।३२। एतच अनन्तरं चोक्तम् , तत एष राशिस्त्रयोदशमिर्गुणितो जातानि त्रीणि अहोरात्रशतानि त्र्यशीत्यधिकानि, चतुश्चत्वारिंशश्च द्वाषष्टिभागा अहोरात्रस्य-३८३।१२।४४। एता|वदहोरात्रप्रमाणोऽमिवर्धितसंवत्सर उपजायते इत्यादि । तथा-प्रथमचन्द्रस्य संवत्सरस्य चतुर्विशतिः (२४)पर्वाणि प्रज्ञप्तानि, द्वादशमासात्मको हि चान्द्रः संवत्सरः, एकैकस्मिंश्च मासे द्वे द्वे पर्वणी, ततः सर्वसंख्यया चन्द्रसंवत्सरे चतुर्विंशतिः पर्वाणि भवन्ति, द्वितीयचंद्रसंवत्सरस्य चतुर्विंशतिः (२४) पर्वाणि, तृतीयाऽभिवर्धितसंवत्सरस्य पइविंशतिः (२६) पर्वाणि, तस्य त्रयोदशचंद्रमासात्मकत्वात् । चतुर्थस्य चन्द्रसंवत्सरस्य चतुर्विंशतिः (२४) पाणि, पञ्चमस्य अमिवर्धितसंवत्सरस्य षडूविंशतिः (२६) पर्वाणि, कारणमनन्तरमेवोक्तम् । तत एवमेवोक्तेनैव प्रकारेण 'सपुवावरेणं' त्ति पूर्वाऽपरगणितमिलनेन पञ्चसांवत्सरिके युगे चतुर्विशत्यधिक पर्वशतं (१२४) भवति इति आख्यातं सर्वैरपि तीर्थकृद्भिः, मया चेति" एवं चाधिकमासस्य गणना नाभिमता स्यात् तदा सर्वमप्यैतद् निष्फलप्राय प्रोक्तं भवेद् । प्रतिपादितं च वैशिष्ट्यं त्रयोदशचन्द्रमासात्मकत्वेनाभिवर्धितस्य । न च महात्मानो निष्फलं काकदन्तपरीक्षाप्रायं गणनाऽनई च पदमपि बुवते किं पुनरेतावन्तं वाक्यसमूह | कदाचिदपि ब्रवीरन ! । ततः साधूक्तम्-'अधिकमासोऽपि गणनीय' इति । किंच । "समयावली मुहूत्ता, दीहा पक्खाय मास बरिसाय । भणिओ पलिआसागर, उस्सप्पिणी सप्पिणी कालो ॥ १॥" इत्यादिनवतत्त्वप्रकरणगाथादिना विवरणेऽपि 'असंख्यसमयिका एकावलिः, एककोटि-सप्तषष्टिलक्ष-सप्तसप्ततिसहस्र-षोडशाधिकद्विशत (१६७७७ २१६) संख्येयावलिकं घटिकाद्वयरूपमेकं मुहूर्तम् , त्रिंशत्या | मुहूतैरेकोऽहोरात्रः, पञ्चदशभिरहोरात्रैरेकः पक्षः, पक्षद्वयेन मासः, द्वादशमिर्चन्द्रमासैश्च चतुर्विंशतिपर्वात्मकश्चन्द्रसंवत्सरः, त्रयोदशमिचन्द्रमासैः षडिशतिपक्षात्मक एकोभिवधितसंवत्सरः, चतुर्विशत्यधिकं शतं पञ्चवार्षिकयुगस्य पर्वाणि' इति समयादारभ्य सर्वस्याऽपि
॥२४७॥
For Private and Personal Use Only