________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हणार्थ बौद्धाचार्यसमीपे प्रेषितौ गतौ, छात्रीभूय यौद्धगुरुपाचे पेठतुः। एकदा पुस्तकेषु खदिकां दत्तां दृष्ट्वाक्षरेषु ज्ञातं मूरिणा कावपि जैनौ स्तः। तत्परीक्षार्थ गुरुरुपरिभूमौ छात्रपाठनाय उपविष्टः, छात्रा उपरि आगत्य भणन्ति सोपानकेषु जिनप्रतिमा मुक्ता परीक्षार्थम् , बौद्धसाधवः प्रतिमोपरि पादौ दत्त्वा उत्तरन्ति । हंस-परमहंसौ जिनप्रतिमां वीक्ष्य खट्टिकया प्रतिमाहृदये यज्ञोपवीतं कृत्वा उत्तीणौँ । ततो बौद्धातौ । मरणभयाच्छकितौ वपुस्तिकां लात्वा स्वदेशं प्रतिचेलतुः। बौद्धगुरुवचनाद्वाज्ञा पश्चात्कटकं प्रेषितम् । प्रथम तेः सहस्रयोद्धैः हंसो हतः, पश्चाद् बहु बलम् आगच्छन् दृष्ट्वा चित्रकोटदुर्गपद्याऽऽसन्नाऽऽगतः परमहंसोऽपि हतः। तत्सैन्यं पश्चाद्गतम् । एतत्स्वरूपं ज्ञात्वा गुरुः कोपाक्रान्तो जातः । गुरुणा उत्तप्ततैलपूरितः कटाहः कृतः, मनं जपित्वा यदा कटाहे गुरुः कर्करं क्षिपति तदा बौद्धस्तपखी मंत्राकर्षितः तस्मिन् कटाहे पतित्वा म्रियते । एवं गुरुणा बहवो बौद्धा आकर्षिताः, तथापीा न निवर्तते । तदा एकः श्राद्ध एतां गाथां श्रावयामास-"जह जलइ जलो लोए । कुसत्थपवणा उ कसायग्गी ॥ तं बुजं जिणसत्यं । वारिसत्तो वि पजलई" ॥१॥ एनां गाथां श्रुत्वा श्रीहरिभद्रसूरिः कोपादुपशान्तः।कुत्रापि एवं लिखितमस्ति-याकिनीमहत्तरा श्राविकां लावा शालायामागत्य गुरून पञ्चेन्द्रियवधालोचनां पप्रच्छ । गुरुणा पञ्च कल्याणे (उपवासे) प्रोक्ते । साध्वी प्राह-अज्ञानेनापि एकस्मिन् | १. यदि ज्वलति जलं लोके । कुशास्त्रपवनेन तु कषायाऽग्निः ॥ तं विध्यापकं जिनशास्त्रम् । वर्षन्नपि प्रज्वलति ॥ १॥
For Private and Personal Use Only