________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
कल्पसूत्र
| कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या.
॥२४३॥
पञ्चेन्द्रियवधे एतावती आलोचना दीयते तदा जानतां भवतां एतावद्वौद्धाकर्षणे कियती समेष्यति । ततः कोपादुपशान्तेन पश्चात्तापं कृत्वा बौद्धा मुक्ताः । खपापशुद्धः कृते आकर्षितबौद्धप्रमाणानि १४४४ प्रकरणानि, पूजापश्चाशकादिपंचाशक-अष्टक-षोडशादीन्यकरोत् । पुनः श्रीआवश्यकबृहद्वृत्तिप्रमुखाः वृत्तयोऽपि कृतवान् । एवंविधाः श्रीहरिभद्रसूरयो जाताः ।
एवं बप्पभदिसूरिरपि प्रभावको येन गोपनगरस्वामी 'आम'-नामा राजा प्रतिबोधितः । गुरुवचनाद येन शत्रुञ्जययात्रा कृता तीर्थोद्धारश्च कृतः । अभिग्रहबद्धस्य गच्छतो देवतया 'खिवसरण्डी' ग्रामे शत्रुञ्जयावतारस्य प्रासादे प्रतिमापादुकामण्डिते दर्शिते अभिग्रहोऽपि पूर्णो जातः । तत्र शत्रुञ्जयाभिग्रहः पूर्यते । | पुनस्तेन आमभूपेन गोपनगरे १०८ गजोच्चैस्तरमासादे १८ भारहेममयी श्रीवीरमतिमा स्थापिता । सा च अद्यापि
भूमिमध्येस्ति । एवंविधाः श्रीवप्पभट्टिसूरयः॥ ___ एवं पादलिप्ताचार्योऽभूत्-यः पादलेपेन आकाशे उड्डीय शत्रुञ्जय-गिरनारा-ऽऽबु-अष्टापद-सम्मेतशिखरा|दिषु तीर्थेषु देवान् वन्दित्वा पारणमकरोत् । पुनर्यत्कृता निर्वाणकलिकादयो ग्रन्थास्सन्ति । एवं श्रीमलयगिरिः यत्कृता विशेषावश्यकवृत्तिप्रमुखा अनेके ग्रन्था सन्ति ॥ एवं श्रीहेमचन्द्रसूरिः पूर्णपल्लियगच्छे सार्वत्रिकोटिग्रन्थकर्ता, अष्टादशदेशवामी श्रीकुमारपालप्रतिबोधकः, लब्धपद्मावतीवरो बभूव । एवं उकेशवंशगच्छे श्रीर
॥२४३॥
For Private and Personal Use Only