________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
॥९
॥
दारगस्स एयाणुरूवं गुण्णं, गुणनिप्फन्नं नामधिज्जं करिस्सामो वद्धमाणु त्ति ॥ ९० ॥
कल्पद्रुम
कलिका | यस्यां रात्रौ श्रमणो भगवान महावीरो ज्ञातराजन्यकुले हरिणेगमेषिणा देवेन संक्रामितः, तद्दिनाद आरभ्य
वृत्तियुक्त. एव सिद्धार्थस्य राज्ञो गृहं हिरण्येन अघटितसुवर्णेन वर्धितम् , रूप्येण वर्धितम् , धनेन गणितद्रव्येण वर्धितम्,
व्याख्या. धान्येन चतुर्विशति जातिविशिष्टेन, तानि चतुर्विशतिधान्यनामानि इमानि-जव-गोधूम-शाठी-बीहि-साली-कोद्रव-अणुआ-कङ्ग-राल-तिल-मूंग-उडद-अलसी-चणक-तिउडा-निप्पाव-सिलिंद-राजमास-उछुमसूर-तुअर-कुलत्थ-धाणा-कलाय-रउइत्यादिभिः अन्नैवृद्धि प्राप्तम् , राज्येन वर्धितम् , राष्ट्रेन देशेन वर्धितम् , बलेन कटकेन, चतुरङ्गेन हस्ति-अश्व-रथ–पत्तिभिर्वर्धितम् , वाहनेन बेसरादिना, कोशेन द्रव्यभाण्डागारेण, कोष्ठागारेण धान्यभाण्डागारेण, पुरेण-नगरेण, अन्तःपुरेण, जनपदेन विस्तीर्ण धन-कनक-रत्न-मणि-मौक्तिक -श-दक्षिणावादिः शिला-विषहारिणी, हीरकादिपेषणसाधनं वा; प्रवालं मुद्रिकम् , रक्तरत्नम् , रत्नचूर्ण । चूर्णादिकं सद् विद्यमानम् , स्वापतेयं प्रधानद्रव्यं तेन वर्धितम् , प्रीति-सत्कारेण अतीव वर्धितम् , ततः श्रमण
॥९ ॥ त्वेन संक्रान्तस्य भगवतो महावीरस्य मातृ-पित्रोमनसि एतादृशः संकल्पो विचारः समुत्पन्नः, यदिनात् प्रभृति अस्माकम् एष बालः कुक्षौ गर्भत्वेन संक्रान्तः तहिनाद एव वयं हिरण्येन, सुवर्णेन, धनेन, धान्येन, राज्ये
For Private and Personal Use Only