________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न, राष्ट्रेन, बलेन, वाहनेन, कोपेन, कोष्ठागारेण, पुरेण, अन्तःपुरेण, जनपदेन, विपुलधन - कनक- रत्न- मणि- मौ क्तिक शङ्ख-शिला- प्रवाल- रक्तरत्नादिभिः, सत्सार - प्रधान-खापतेयेन द्रव्येण प्रीति-सत्कारेण अतीव, अतीव वर्धामहे, तेन कारणेन यदाऽस्माकम् एष दारकः कुशलेन भविष्यति, तदा वयम् अस्य बालस्य एतादृशं गुणनिष्पन्नं नामधेयं करिष्यामो वर्धमान इति
तए णं समणे भगवं महावीरे माउअणुकंपणट्टाए निच्चले निष्फंदे निरेयणे अल्लीणपल्लीणगुत्ते आवि होथा ॥ ९१ ॥ त णं तीसे तिसलाए खत्तियाणीए अयमेयारूवे जाव-संकप्पे समुप्पजित्था - हडे मे से गब्भे, मडे मे से गब्भे, चुए मे से गब्भे, गलिए मे से गन्भे, एस मे भे पु िएइ, इयाणिं नो एयइ त्ति कट्टु ओहयमणसंकप्पा चिंतासोगसागरसंपविट्ठा कर - यलपल्हृत्थमुही अट्टज्झाणोवगया भूमीगयदिट्टिया झियायइ, तं पि य सिद्धत्थरायवरभवणं उवरयमुइंग तंतीतलतालनाडइज्जजणमणुजं दीणविमणं विहरइ ॥ ९२ ॥
ततः स श्रमणो भगवान् महावीरो मातुः उपरि अनुकम्पया भक्त्या, निश्चलः निष्पन्दः स्थितः । खामि
For Private and Personal Use Only