________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
कल्पसूत्रं
॥२३६॥
कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या.
ण्णाया हुत्था, तं जहा-(पं० १०००) थेरे अजसेणिए १, थेरे अजतावसे २, थेरे अजकुबेरे ३, थेरे अजइसिपालिए । थेरेहिंतो णं अजसेणिएहिंतो एत्थ णं अजसेणिया ? साहा निग्गया, थेरेहितो णं अज्जतावसेहिंतो एत्थ णं अजतावसी २ साहा निग्गया, थेरेहिंतो णं अजकुबेरेहिंतो एत्थ णं अजकुबेरी ३ साहा निग्गया, थेरेहितो णं अजइसिपालिएहिंतो एत्थ णं अज्जइसिपालिया ४ साहा निग्गया।थेरस्स णं अजसीहगिरिस्स जाइस्सरस्स कोसियगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-थेरे धणगिरी १, थेरे अजवइरे २, थेरे अजसमिए ३, थेरे अरिहदिन्ने ४ ।
आर्यशान्तिसैनिकात् ? 'उच्चानागरी' शाखा जाता, एवं पञ्चत्रिंशत् (३५) शाखाः। पुनः आर्यशान्तिसैनिकसूरेश्चत्वारः शिष्या जाता:-'अजसेणिए १, अजतावसे २, अन्जकुबेरे ३, अजइसिपालिए'४। एवं स्थविरास्त्रिपश्चाशत् (५३)। आर्यसैनिकसूरितः- अन्जसेणिया' शाखा निर्गता, आर्यतापससूरितः-'अज्जतावसी' शाखा निर्गता २, आर्यकुबेरसूरितः-'अन्जकुबेरी' शाखा निर्गता ३, आर्य-ऋषिपालसूरित:-'अज्जइसिपालिया'
॥२३६॥
For Private and Personal Use Only