________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाखा निर्गता ४ । एवं शाखा एकोनचत्वारिंशत् (३९) सिंहगिरिसूरेः समुत्पन्नजातिस्मरणज्ञानस्य चत्वारः शिष्याः -'धणगिरी १, वइरे २, समिए ३, अरिहदिन्ने ४ । एवं स्थविराः सप्तपञ्चाशत् (५७)
थेरेहिंतो णं अज्जसमिएहिंतो गोयमसगुत्तेहिंतो इत्थ णं बंभदीविया १ साहा निग्गया ।
आर्यसमितमरितो ब्रह्मदीपिका शाखा निर्गता १, वज्रवामितो वज्री शाखा निर्गता २, एवं शाखा एक|चत्वारिंशत् (४१) ब्रह्मदीपिकाशाखाया उत्पतिर्यथा-आभीरदेश, अचलपुरासन्ने कन्न-बेन्नयोनद्योर्मध्ये ब्रह्म-4 द्वीपोऽभूत्, तत्र पञ्चशत (५००) तापसाः प्रतिवसन्ति । तेषु एकस्तापसः पादलेपेन पादुकस्थेन बेन्नानदीमुत्तीय पारणाय याति, लोकास्तपस इयं शक्तिरिति ज्ञात्वा तापसभक्ता जाताः। श्राद्धान प्रतिवदन्ति-यद्भवतां गुरुषु न ? कोऽपि प्रभाव इति । ततः श्रावकैः श्रीवज्रखामिमातुलाः श्रीआर्यसमितसूरय आकारिताः, तैः प्रोक्तम्-पाद-IN लेपशक्तिरियं, न तपशक्तिरिति । ततो गुरूपदेशात् श्रावकः स तपखी भोजनार्थ गृहे निमत्र्य पादपादुकाधावनपूर्च भोजितः, सत्कृतश्च । ततस्तेन समं श्रावका नदीतटे गताः। स प्रविष्टमात्र एव लेपाऽभावाद् बुडितुं लग्ना, जाताऽपभाजना । ततः श्रीआर्यसमितसूरयस्तत्र समागताः, लोकबोधनार्थ चप्पटिकां दत्त्वा पाहु:बेने ! परं पारं यास्यामः, इत्युक्ते मिलितं कूलद्वयम् , लोका विस्मयं प्राप्ताः, ततः सूरयः पौरलोकसहिता एव
बीपोऽभूत, तत्र पञ्चशत (वाशाखाया उत्पतिर्यथा-आभारी मतो वनी शाखा निर्गता २
For Private and Personal Use Only