________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
॥२३७॥
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
गतास्तापसस्थाने । धर्मोपदेशेन प्रतिबोधिताः सर्वेपि तापसाः, पञ्चशततापसा (५००) दीक्षिताः । चूर्णप्रयोगोऽयम्, न तस्य तपःप्रभाव । इति जिनशासनमहिमा जातः सूरयः संघसहिताः स्वस्थानं प्राप्ताः ततस्तेभ्यस्तापससाधुभ्यो ब्रह्मदीपिका शाखा जाता ।
थेरेहिंतो णं अज्जवइरेहिंतो गोयमसगुत्तेहिंतो इत्थ णं अज्जवइरी २ साहा निग्गया । थेरस्स अजवइरस्स गोयमसगुत्तस्स इमे तिण्णि थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तंजहा - थेरे अजवइरसेणे १, थेरे अज्जपउमे २, थेरे अज्जरहे ३ । थेरेहिंतो णं अज्जवइरसेणेहिंतो इत्थ णं अजनाइली साहा निग्गया । थेरेहिंतो णं अज्जपउमेहिंतो इत्थ णं अज्जपउमा साहा निग्गया । थेरेहिंतो णं अज्जरहेहिंतो इत्थ णं अजजयंती साहा निग्गया | १| थेरस्स णं अज्जरहस्स वच्छसगुत्तस्स अजपूसगिरी थेरे अंतेवासी कोसियगुत्ते |२| थेरस्स णं अजपूसरिस्स को सियगुत्तस्स अजफग्गुमिते थेरे अंतेवासी गोयमसगुत्ते । ३ । थेरस्स णं अज्जफरगुमितस्स गोयमसगुत्तस्स अज्जधणगिरी थेरे अंतेवासी वासिट्टसगुत्ते |४| थेरस्स णं अज्जधणगिरि -
For Private and Personal Use Only
कल्पद्रुम कलिका
वृत्तियुक्त.
व्याख्या.
८
॥२३७॥