________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्पशुमारणमा दत्ते, पुनर्यः
एकतस्तु भयभीत
। तदा यज्ञकारकतः प्रोक्तम्
तत्पशुमारणे रोमकूपतुल्यानि वर्षसहस्राणि यावन्नरके पशुघातकाः पच्यन्ते । पुनरपि यो दाता वर्णमेलं विभज्य याचकानां दत्ते, पुनर्यः पृथिवीं समस्तां दत्ते, तद्दानद्वयपुण्यादपि एक जीवं मार्यमाणं रक्षेत्तत्पुण्यमधिकम् । पुनरपि दक्षिणा यागाः एकतः, एकतस्तु भयभीतस्य प्राणिनो रक्षणं तदधिकम् । पुनर्दानानां महताऽपि कालेन | फलं क्षीयते, परम् अभयदानफलस्य क्षय एव नास्ति” । तदा यज्ञकारकैः प्रोक्तम्-कस्त्वम् , आत्मानं प्रकाशय ? तेनोक्तम्-अग्निदेवः, मम चेदं वाहनं छागरूपं कथं होतुमारब्धम् । तैः प्रोक्तम्-धर्मार्थम् , देवेन प्रोक्तम्-पशुवधे महापापम् , अत्राऽर्थे प्रियग्रन्थसूरयः पृष्टव्याः। ततस्तैः सूरयः पृष्टाः-जीवदयारूपं शुचिधर्म प्राह । ततस्ते याज्ञिकाद्या बहवो लोकाः प्रतिबुद्धाः; जातो जिनधर्ममहिमा-प्रियग्रन्थमूरितो मध्यमा शाखा निर्गता |१, विद्याधरगोपालतो विद्याधरी शाखा निर्गता, एवं शाखाश्चतुस्त्रिंशत् (३४) इन्द्रदिन्नस्य शिष्यो दिनो जातः। स्थविराः सप्तचत्वारिंशत् (४७) दिन्नस्य द्वौ शिष्यो-'अजसंतिसेणिए १, सीहगिरी य'२। स्थविरा एकोनपश्चाशत् (४९)
थेरेहितो णं अज्जसंतिसेणिएहितो माढरसगुत्तेहिंतो एत्थ णं उच्चानागरी साहा निग्गया। | थेरस्स णं अञ्चसंतिसेणियस्स माढरसगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभि
For Private and Personal Use Only