________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
॥२३५||
हिंतो कासवगुत्तेहिंतो एत्थ णं विज्जाहरी साहा निग्गया ॥ थेरस्स णं अजइंददिन्नस्स कास- कल्पइम वगत्तस्स अजदिन्ने थेरे अंतेवासी गोयमसगुत्ते । थेरस्स णं अजदिन्नस्स गोयमसगुत्तस्स इमे
कलिका
वृत्तियुक्त. दो थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-थेरे अजसंतिसेणिए माढरसगुत्ते
व्याख्या. १, थेरे अजसीहगिरी जाइस्सरे कोसियगुत्ते ।। प्रियग्रन्थस्थविरसंबन्धस्तु एवम्-श्रीहर्षपुरे नगरे अजमेरवासने, यत्र जिनमन्दिराणि त्रीणि शतानि (३००), लौकिकदेवगृहाणि चत्वारि शतानि (४०० ), अष्टौ सहस्राणि ब्राह्मणगृहाणि (८०००), वणिजां गृहाणि ।। षट्त्रिंशत्सहस्राणि (३६०००); आरामा नवशतानि (९००), वाप्यः सप्तशतानि (७००), सत्रागाराः सप्तशतानि (७००) यत्र वर्तन्ते । तस्मिन् राजा सुभटपालनामा, एकदा ब्राह्मणैर्यज्ञे प्रारब्धे छागो हन्तुमारब्धः, तत्र श्रीप्रियग्रन्थसूरयः समागताः, तैः श्रावकस्य हस्ते वासक्षेपोऽभिमन्य दत्तः, तेन छागमस्तके क्षिप्सः । ततोऽम्बिका छागमधिष्ठितवती, ततश्छाग उड्डीय आकाशे स्थित्वा उवाच-भोः ! यथा युष्माभिर्दयारहितै
॥२३५॥ निरपराधी अहं हन्ये, अहं चेन्निर्दयः स्यां तदा सर्वान् युष्मान हन्मि; पुनर्हनुमता राक्षसानां कुले यत्कृतं तद्भवतामप्यहं करोमि, परं यदि कृपा अन्तरायकारिणी न चेत् । पुनः प्रोक्तम्-"पशुदेहे यावन्ति रोमकूपाणि
यकारिणी नचान हन्मि; पुनर्हनुमता यथा युष्माभिर्दयासमः ।
For Private and Personal Use Only