SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥३८॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. उदएणं जं णं अरिहंता वा, चक्कवट्टी वा, वलदेवा वा, वासुदेवा वा अंतकुलेसु वा, पंतकुलेसु वा. तुच्छकलेस वा दरिद-भिक्खाग-किविण-माहणकलेस वा आयाइंस वा. आयाइंति वा. आयाइस्संति वा । कुच्छिसि गब्भत्ताए वक्कमिंसु वा, वकमंति वा, वक्कमिस्संति वा । नो चेवणं जोणीजम्मं निक्खमणेणं निक्खमिंसु वा, निक्खमंति वा, निक्खमिस्संति वा ॥१८॥ अयं च णं समणे भगवं महावीरे जंबुद्दीवे हीवे, भारहे वासे माहणकुडग्गामे नयरे उसभदत्तस्स माहणस्त कोडालसगोत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भताए वकंते ॥ १९॥ अस्ति पुनरेतादृशो भावो भवितव्यताया योगो लोकविषये 'अच्छेरये' इति आश्चर्यकरः यद अरिहन्तः, चक्रवर्त्याद्या अन्त-प्रान्त-तुच्छ-दरिद्र-भिक्षाचर-कृपण-ब्राह्मणादीनांकुलेषु आगताः, आयान्ति, आयास्यन्ति कुक्षी उत्पन्नाः, उत्पद्यन्ते, उत्पत्स्यन्ति च । न च पुनर्योनिद्वारा जन्म जातम्, योनिद्वारा न च जन्म जायते, न च योनिद्वारा जन्म भविष्यति ॥१८॥ अयं च श्रमणो भगवान महावीरः चतुर्विंशतितमस्तीर्थकरो ब्राह्मणकुण्डग्रामे ॥३८॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy