________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगरे ऋषभदत्तस्य ब्राह्मणस्य भार्याया देवानन्दाया जालंधरगोत्रिण्याः कुक्षौ गर्भत्वेन उत्पन्नः ॥ १९ ॥ तं जीयं एयं तिय-पच्चुपपन्न-मणागयाणं सक्काणं, देविंदाणं, देवराईणं, अरिहंते भगवंते तहप्पगारेहिंतो, अंतकुलेहिंतो पंत-तुच्छ - दरिद्द - भिक्खाग-किविणकुलेहिंतो, माहणकुलेहिंतो वा, तहप्पगारे उग्गकुलेसु वा, भोगकुलेसु वा, रायन्न - णाय - खत्तिय - हरिवंसकुलेसु वा, अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइ - कुल-वंसेसु, जाव - रज्जसिरिं कारेमाणेसु, पालेमाणेसु साहरा वित्तए; तं सेयं खलु ममवि समणं भगवं महावीरं, चरमतित्थयरं, पुवतित्थयरनिदिट्टं माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडलसगोत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिओ खत्तियकुंडग्गामे नयरे नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवत्तस्स भारियाए तिसलाए खत्तियाणीए वासिट्सगुत्ताए कुच्छिसि गन्भत्ताए साहरावित्तए । जे वियणं से तिसलाए खत्तियाणीए गब्भे तं पि य णं देवानंदाए माहणीए.
For Private and Personal Use Only