________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
॥३९॥
कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या.
जालंधरसगोत्ताए कुच्छिसि गब्भत्ताए साहरावित्तए त्ति कटु एवं संपेहेइ, संपेहित्ता हरिणेगमसिं पायत्ताणियाहिवइं देवं सद्दावेइ, सद्दावित्ता हरिणेगमेसिं देवं एवं वयासी ॥ २० ॥ तस्माद जीतम्-आचारोऽयम् , अस्माकं कर्तु योग्यः, अतीता-नागत-वर्तमानकाले इन्द्राणां सर्वेषाम् अयम् आचारोऽस्ति, यद् अहंदादीन् अन्तादिकुलेभ्यो गृहीत्वा उग्रादिषु कुलेषु संक्रमयति तस्माद् अहमपि इदं कार्य करोमि । अर्हन्तं श्रीमहावीरं तीर्थंकरम् अन्त-प्रान्तादिकुलाद् गृहीत्वा तथाप्रकारेषु पूर्वोक्तेषु उग्रभोगादिकुलेषु |संक्रमयामि, तदा मम श्रेयोऽस्ति।श्रमणं भगवन्तं श्रीमहावीरं ब्राह्मणकुण्डग्रामे नगरे ऋषभदत्तब्राह्मणस्य कोडालसगोत्रस्य भार्याया देवानन्दायाः कुक्षितो गृहीत्वा, क्षत्रियकुण्डग्रामे नगरे सिद्धार्थस्य राज्ञो भार्यायास्त्रिशलाया वासिष्ठगोत्रिण्याः कुक्षौ संक्रमयामि । पुनस्त्रिशलायाः पुत्रीगर्भ देवानन्दायाः कुक्षौ संक्रमयामि। एवं इन्द्रो मनसि विचार्य हरिणेगमेषीनामानं देवं शब्दायति, आह्वयति, आहूय हरिणेगमेषिणं देवं प्रति इन्द्र इत्यवादीत् २०
एवं खलु देवाणुप्पिया ! न एयं भूयं, न एयं भवं, न एयं भविस्सइ, जंणं अरिहंता वा, चक्कि-बल-वासुदेवा वा, अंत-पंत-किविण-दरिद-तुच्छ-भिक्खाग-माहणकुलेसु वा आयाइंसु वा, अयाइंति वा, आयाइस्संति वा ॥ एवं खलु अरिहंता वा, चक्कि-बल-वासुदवा वा उग्गकुलेसु
| ॥३९॥
AN
For Private and Personal Use Only