________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वा, भोग-राइन्न-नाय-खत्तिय-इक्खाग-हरिवंसकुलेसु वा अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु आइंसु वा, आइंति वा, आइस्संति वा ॥ २१ ॥ अत्थि, पुण एसे वि भावे लोगच्छेरए भूए अणंताहिं उसप्पिणीहिं, अवसप्पिणीहिं वइकंताहिं समुपज्जइ।
अहो देवानुप्रिय ! इदं नाऽभवत्, न भविष्यति, न च भवति, यदहत्-चक्रवादयोऽन्त-प्रान्तकुलादिषु| नाऽऽगताः, नाऽऽगमिष्यन्ति, नाऽऽयान्ति; उग्र-भोग-राजन्य-क्षत्रियकुलादिषु आगताः, आगमिष्यन्ति, आयान्ति ॥ २१ ॥ अनन्तेषु उत्सर्पिणी-अवसर्पिणीकालेषु गतेषु सत्सु आश्चर्यकरम् एतादृशं समुत्पद्यते । तेच अस्याम् अवसर्पिण्यां दश आश्चर्यकराः जाताः, ते संबद्धाः श्रोतव्याः। उवसांग-गम्भहरणं इत्थीए तित्थं अभाविया परिसा । कण्हस्स अमरकंका अवहरणं चंद-सूराणं ॥१॥ हरिवंसकुलुप्पत्ती चमरुप्पाओ य अहसयसिद्धा । असंजयाण पूआ दस वि अणंतेण कालेण ॥ २॥ प्रथम आश्चर्यकरोऽयमेव संबन्धः-श्रीमहावीरभगवतः केवलज्ञानस्य उत्पत्त्यनन्तरं कुशिष्येण गोशालेन *. उपसर्ग-गर्भहरणं स्त्रियास्तीर्थम् आभाविता पर्षत् । कृष्णस्य अमरकका अतरणं चन्द्र-सूर्ययोः ॥ १॥ हरिवंशकुलोत्पत्तिः | चमरोत्पातश्च अष्टशतसिद्धाः । असंयतानां पूजा दशाऽपि अनन्तेन कालेन ॥ २॥ +. एकदा श्रीवीरो विहरन् श्रावस्त्यां समवसृतः,
For Private and Personal Use Only