________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या.
कल्पसूत्रं INतेजोलेश्या मुक्ता। भगवतोऽग्रे सुनक्षत्र-सर्वाऽनुभूतिनामकं शिष्यद्वयं समवसरणे प्रज्वालयाञ्चके, भगवतः
गोशालकोऽपि जिनोहम्' इति लोके ख्यापयन् तत्रागतः, ततो द्वौ जिनौ श्रावस्त्यां वर्तेते इति लोके प्रसिद्धिर्जाता, तां श्रुत्वा ॥४०॥
श्रीगौतमेन भगवान् पृष्टः, स्वामिन् ! कोऽसौ द्वितीयो जिन इति खं ख्यापयति ? श्रीभगवान् उवाच-गौतम ! नाऽयं जिनः, किन्तु शरवणग्रामवासी मलि-सुभद्राभ्यां गोबहुलब्राझणगोशालायां जातत्वाद् 'गोशाल' नामा अस्माकम् एव शिष्यीभूतोऽस्मत्त एव किञ्चिद्बहुश्रुतीभूतो मुधा स्वं जिनं ख्यापयति । ततः सर्वतः प्रसिद्धाम् इमां वार्ताम् आकर्ण्य रुष्टो गोशालो गोचरचर्यागतम् आनन्दनामानं भगवशिष्य जगाद-भो आनन्द ! एक दृष्टान्तं शृणु-यथा केचिद् वणिजो धनोपार्जनाय विविधक्रयाणकपूर्णशकटा: परदेशं गच्छन्तोऽरण्यं प्रविष्टास्तन्त्र जलाऽभावेन तृषाकुला जलं गवेषयन्तः चत्वारि वल्मीकशिखराणि पश्यन्ति स्म, ततस्तैरेक शिखरं स्फोटितम् , तस्माद् विपुलं जलं निर्गतम् , तेन जलेन गतपिपासाः पयःपात्राणि पूरितवन्तः, तत एकेन वृद्धेनोक्तम्-सिद्धम् अस्माकं समीहितम् , अथ मा स्फोटयन्तु द्वितीयं शिखरम्, इति निवारिता अपि द्वितीयं स्फोटयामासुः, तस्माञ्च सुवर्ण प्राप्तवन्तः । तथैव वृद्धेन वारिता अपि तृतीयं स्फोटितवन्तः, तस्माद् रत्नानि प्राप्य तथैव बहुवारिता अपि लोभान्धाश्चतुर्थम् अपि स्फोटयन्ति स्म, तस्माच्च प्रादुभूतेन दृष्टिविषसण सर्वेऽपि स्वदृष्टिपातेन पञ्चत्वं प्रापिताः। स हितोपदेशको वणिक् तु न्यायित्वाद् आसन्नदेवतया स्वस्थाने मुक्तः । एवं तव धर्माऽऽचार्योऽपि एतावत्या स्वसंपदा असंतुष्टो यथातथाभाषणेन मां रोषयति तेनाऽहं स्वतपस्तेजसा तं धक्ष्यामि, ततस्त्वं शीघ्र तत्र गत्वा एनम् अर्थ तस्मै निवेद्य ! त्वां च वृद्धवणिजम् इव हितोपदेशकत्वाज्जीवितं रक्षिष्यामि, इति श्रुत्वा भीतोऽसौ मुनिर्भगवदने
॥४
॥
For Private and Personal Use Only