SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥११६॥ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir जेट्टे भाया नंदिवर्द्धणे, भगिणी सुदंसणा, भारिया जसोया कोडिण्णगोत्ते णं, समणस्स भगवओ महावीरस्स धूआ कासवगोत्ते णं, तीसे दो णामधिजा एवमाहिज्जंति, तं जहाअणोजा इवा, पियदंसणा इ वा । समणस्स णं भगवओ महावीरस्स नत्तुई कोसियगोते णं, तीसे णं दो णामधिजा एवमाहिजंति, तं जहा - सेसवई इ वा, जसवई इ वा ॥ १०३ ॥ समणे भगवं महावीरे दक्खे, दक्खपइपणे, पडिरूवे, आलीणे, भद्दए, विणीए, गाए, णायपुत्ते, णायकुलचंदे, विदेहे, विदेहदिपणे, विदेहजच्चे, विदेहसूमाले, तीसं वासाई विदेहंसि कहु अम्मापि हिं देवत्तएहिं गुरुमहत्तरपहिं अब्भणुण्णाए सम्मत्तपणे ॥ पूर्वं यदा त्रिशल्या चतुर्दशखमाः संदृष्टाः, तदा सर्वैः ज्ञातं चक्रवर्तिपुत्रो भविष्यति । तदनन्तरं यदा श्रीसिद्धार्थस्य राज्ञः वर्धमानः कुमारो जातः तदा तत्सेवानिमित्तं श्रेणिक-चण्डप्रद्योतप्रमुखाः राजकुमाराः पूर्वम् आगतास्ते सर्वेऽपि वर्धमानस्वामिनं दीक्षायै उन्मुखं ज्ञात्वा गृहं जग्मुः । अथ भगवतः सर्वकुटुम्बं कथ्यतेश्रमणस्य भगवतो महावीरस्य पितुः त्रीणि नामानि - सिद्धार्थः, श्रेयांसः, यशखी । भगवतो मातुरपि त्रीणि For Private and Personal Use Only कल्पद्रुम कलिका वृतियुक्तं. व्याख्या. ५ ||११६॥
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy