SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नामानि-त्रिशला, विदेहदिन्ना, प्रीतिकारिणी । भगवतः पितृव्यः-सुपार्श्वः, वृद्धो भ्राता-नन्दिवर्धनः, सुदर्शना भगिनी, यशोदा भार्या, भगवतः पुत्र्या द्वे नाम्नी-अनोद्या, प्रियदर्शना । भगवतः पुत्र्याः पुत्री, तस्या द्वे नानी-शेषवती, यशस्खती, एतावान् परिकरो भगवतः । अथ भगवान् कीदृशोऽस्ति तदुच्यते-दक्षो जातः, प्रवीणो जातः, पुनर्दक्षप्रतिज्ञो जातः-प्रतिज्ञानिर्वाहकः, प्रतिरूपः, यथा आदर्शाग्रे धृतानि वस्तूनि आदर्श प्रतिबिम्बतानि भवन्ति तथा सर्वेगुणाः भगवति प्रतिबिम्बिता दृश्यन्ते । पुनर्भगवान् आलीनः सर्वगुणसंयुक्तः, गुसेन्द्रियः पुनर्भद्रकः-सरलखभावः, विनयवान् , ज्ञातलोकेषु प्रसिद्धः, ज्ञातराजपुत्रः, ज्ञातराजस्य सिद्धार्थराजस्य कुलविषये चन्द्रः, विदेहः, विशिष्टदेहः, वज्रर्षभनाराचसं(हननः)घयणः, समचतुरस्त्रसंस्थान-ला धारी, वैदेहदिन्नः-विदेहदिन्ना त्रिशला, तस्याः अपत्यं त्रिशलायाः पुत्रः, विदेहजार्चः, विशिष्टदेहाद जातकान्तिः, पुनर्विदेहसुकुमालः, गृहे निस्पृहः, दीक्षायां स्पृहयालुः दीक्षायाः प्रथमवर्षात् सांवत्सरिकदानं दातुं | प्रारभते, तन्त्र प्रतिदिनं पादोनप्रहरमध्ये एककोटिरष्टौ लक्षाणि वर्णदीनाराणां दानं ददाति । तत्प्रमाणम्-1 पञ्चभिर्गुञ्जाभिः एको माषो भवति, षोडशमाषैः एकः सुवर्णदीनारो भवति । अन्यद् अपि रत्न-पकूल-घोटकहस्तिप्रमुखाणि सद्बस्तृनि अपि दीयन्ते, तेषां काऽपि संख्या नास्ति । अथ वर्षदिवसस्य दीनारदानसंख्या वद-12 |ति-त्रिशतकोटि-अष्टाऽशीतिकोटि-अशीतिलक्षाणि दीनाराणां दत्तानि । 'वरह वरं घोसिज्जा-' यस्य यद्वस्तु For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy