SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥११७॥ मार्यते तद्वस्त मार्गयत, इति नगरमध्ये उद्घोषणा नित्यं दीयते । एवं दानं दत्त्वा नन्दिवर्धनस्य संवत्सरं प्रवर्तापितम् । पश्चाद् नन्दिवर्धनस्य आज्ञां लात्वा भगवता पूर्व मातृगर्भस्थेन इयं प्रतिज्ञा गृहीता आसीत्- कलिका 'मातृ-पित्रो तवोः सतोः दीक्षां न ग्रहीष्यामि' सा प्रतिज्ञा संपूर्णा जाता, संपूर्णप्रतिज्ञः सन् दीक्षा ग्रही-IN वृत्तियुक्त. तुम् उन्मुखो जातः श्रीवर्धमानः॥ व्याख्या. पुणरवि लोगंतिपहिं जीअकप्पिएहिं देवेहिं ताहिं इटाहिं जाव० वग्गूहि अणवरयं अभिणंदमाणा य, अभिथुव्वमाणा य एवं वयासी ॥ १०४ ॥ जय जय गंदा !, जय जय भद्दा !, भदं ते, जय जय खत्तियवरवसहा !, बुज्झाहि भगवं ! लोगणाहा !, सयलजगजीवहिअं पवत्तेहि धम्मतित्थं-हिअसुहणिस्सेयसकरं सव्वलोए सव्वजीवाणं भविस्सइ त्ति कटु जयजयसदं पउंजंति ॥ १०५ ॥ पुत्विं च णं समणस्स भगवओ महावीरस्स माणुस्सगाओ गिह ॥११७॥ स्थधम्माओ अणुत्तरे, आभोइए, अप्पडिवाइ णाण-दंसणे होत्था । तए णं समणे भगवं महावीरे तेणं अणुत्तरेणं आहोइएणं णाण-दसणेणं अप्पणो णिक्खमणकालं आभोएइ, आ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy