________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं रेवइए अणंतजिणो।५। पूसोधम्मस्स ५-संतिणो भरणी ५॥ कुंथुस्स कत्तियाओ।५। अरस्स तहा रेवईओय५॥शा मुणिसुख- | कल्पद्रुम यस्स सवणो।५।आसिणि नमिणो।५/ तह नेमिणो चित्ता।५ पासस्स विसाहाओ।५। पंचहत्थुत्तरे वीरो ।५।॥३॥समणे भगवं महा
कलिका ॥१३॥ वीरे पंचहत्युत्तरे होत्था, तं जहा हत्युत्तराहिं चुए चइत्ता गम्भं वकते ।श हत्युत्तराहिं गन्माओ गम्भं साहरइए । हत्युत्तराहिं जाए
वृत्तियुक्त.
व्याख्या. ।। ३ । हत्युत्तराहि मुंडे भविता जाव पवइए ।४। हत्थुत्तराहिं अणंते अणुत्तरे जाव केवलवरनाण-दसणे समुप्पन्ने ।५।। इति ॥ IN पुनः श्रीमदभयदेवसूरिकृतैतत्सूत्रवृत्तिर्यथा
केवल्यधिकारातीर्थकरसूत्राणि चतुर्दश कण्ठ्यानि चैतानि, नवरं पद्मप्रभ ऋषभादिषु षष्ठः, पञ्चसु च्यवनादिदिनेषु चित्रा नक्षत्रविशेषो यस्य | स पञ्चचित्रः, चित्राभिरिति रूझ्या बहुवचनं च्यूतोऽवतीर्णः, उपरिमौवेयकाद् एकत्रिंशत्सागरोपमस्थितिकात् च्युतः कयुत्वा च 'गम्भ ति' गर्ने । |कुक्षौ व्युत्क्रान्त उत्पन्नः, कौशाम्ब्यां धराभिधानमहाराजभार्यायाः सुसीमानामिकाया माघमासबहुलषष्ठयां जातः, गर्भनिर्गमनं कार्तिकबहुलद्वा-2
दश्यां चेति, तथा मुण्डो भूत्वा केश-कषायाद्यपेक्षया अगाराद् निष्क्रम्यानगारतां श्रमणतां प्रवजितो गतोऽनगारतया च प्रवजितः कार्तिकशुद्ध|त्रयोदश्याम् , तथा अनन्तं पर्यायानन्तत्वात् , अनुत्तरं सर्वज्ञानोत्तमत्वात् , निफ्धातमप्रतिपातित्वात् , निरावरणं सर्वथा स्वावरणक्षयात्, कटकुट्याद्यावरणाभावाद्वा; कृत्स्नं सकलपदार्थविषयत्वात् , परिपूर्ण स्वावयवापेक्षयाऽखण्डपौर्णमासीचन्द्रबिम्बवत्, किमित्याह केवलं ज्ञानान्तरसहायत्वात् संशुद्धत्वाद्वा, अत एव वरं प्रधानं केवलवरम् , ज्ञानं च विशेषावभासम् , दर्शनं च सामान्यावभासम् , ज्ञानदर्शनं तच्च तच्चेति केवलवरज्ञान-दर्शनं समुत्पन्नं जातं चैत्रशुद्धपञ्चदश्याम् , तथा परिनिर्वृतो निर्वाणं गतो मागशीर्षबहुलैकादश्याम् , आदेशान्तरेण फाल्गुनबहुल
For Private and Personal Use Only