________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं ॥२५॥
ष्ठापयतः साधोर्दोषो लगति, कदाचिदपि ग्लानोऽपि अद्यात्तदा अजीर्णादिरोगोत्पत्तिः स्यात्, दध्यादिना ।
| कल्पद्रुम मूर्छाद्यपि स्यात्, क्षीरा-ऽऽज्यादिसरसाहारयोगात् कीटिका-मक्षिकादिविनाशः स्याद्, एवं संयमविराधना,
कलिका अजीर्णादिना आत्मविराधना । अपरलोकेपूड्डाहादिदोषबाहुल्यं स्यात्, तस्मात् सर्व गुर्वाऽऽज्ञया कर्तव्यम् ।
वृत्तियुक्त. वर्षाकाले स्थितानां साधूनाम् , साध्वीनां च मध्ये एक प्रति गुरुभिः पूर्वमुक्तमस्ति-अद्य त्वया ग्लानायाऽऽहा- व्याख्या. रो न देयः, त्वयाऽपिन गृहीतव्यस्तदा तस्यापि, ग्लानस्यापि, उभयोरपि गुर्वाज्ञां विना न कल्पते । गुर्वाज्ञां विना । आहारे कृतेऽजीर्णादिदोषैरात्मविराधना स्यात्, परिष्ठापने संयमविराधना स्यात्, उभयथा दूषणं स्यादिति परस्परमाहारस्याऽऽदानविधिरूपा चतुर्थी समाचारी ॥४॥ अथ रसविकृतित्यागरूपां पञ्चमी समाचारीमाह
वासावासं पजोसवियाणं नो कप्पइ निग्गंथाण वा, निगंथीण वा हट्टाणं, तुटाणं आरोगाणं, बलियसरीराणं इमाओ नव रसविगइओ अभिक्खणं, अभिक्खणं आहारित्तए, तं जहा-खीरं १, दहिं २, नवणीयं ३, सप्पिं ४, तिल्लं ५, गुडं ६, महुं७, मजं ८, मंसं ९ ॥१७॥ ॥५५॥ अर्थः-वर्षाकाले स्थितानां साधूनाम् , साध्वीनां च मध्ये हृष्टानाम् , तरुणत्वेन समर्थानाम् , पुनरारोग्या-N नाम्, पुनर्बलिष्ठशरीराणाम् एतादृशानां साधूनाम्, साध्वीनां चेमा वक्ष्यमाणा नवरसविकृतयोऽभीक्ष्णम्
।
For Private and Personal Use Only