________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वासावासं पज्जोसवियाणं निग्गंथाण वा, निग्गंधीण वा अत्थेगइयाणं एवं वृत्तपुवं भवइनो दावे भंते !, नो पडिगाहे भंते ! एवं से कप्पइ नो दावित्तए, नो पडिगाहित्तए वि। अर्थ:-वर्षाकाले स्थितानां साधूनाम् , साध्वीनां च मध्ये एक प्रति गुरुभिरुक्तमस्ति अहो मुने! त्वया अद्य अन्यस्मै ग्लानायाऽऽहारमानीय दातव्यम् , त्वया खयं न गृहीतव्यमित्युक्ते सति गुरुभिर्यस्मै आहारस्यादेशो दत्तोऽस्ति तस्मै एवाऽऽहारो देयः, परं गुर्वाज्ञां विना खयमेवाऽऽहारो न गृहीतव्यः ॥ वर्षाकाले चतुर्मासी स्थितानां साधूनाम् , साध्वीनां च मध्ये एकं साधु प्रति पुरा गुरुभिरित्युक्तमस्ति अहो महाभाग मुने ! अद्य त्वयाल एवाऽऽहारमानीय भोज्यम्, न गृहीतव्यं ग्लानाय, अन्यः कश्चित् साधुरानीय दास्यति वा, ग्लानोऽद्य वा आहारं न करिष्यति। गुरुभिरेवमुक्ते सति स्वयमेवाऽऽहारः कर्त्तव्यः, न च खेच्छया ग्लानाय देयः॥ वर्षावासे पर्युषितानाम्, वर्षाकाले चतुर्मासी स्थितानां साधूनाम् , साध्वीनां मध्ये एकं साधु प्रति गुरुभिः पूर्वमुक्तमस्ति हे साधो ! अद्य त्वया आहारमानीय ग्लानो भोजयितव्यः, त्वमपि अशक्ततया अद्योपवासं मा कुर्याः । यद्भोज्यं ग्लानार्थमानयेस्तन्मध्यात् त्वयाऽपि गृहीतव्यम् । तदा तेन साधुना ग्लानायाऽपि दातव्यम् , स्वयमपि लातव्यम् । गुर्वाज्ञां विना न सरसाऽऽहारं ग्लानार्थमानयेत्, यदा च ग्लानो न गृह्णीयात्तदा सरसाहारं परि
करिष्यति। गुरुचतुर्मासी स्थिताना भोजयितव्यः, स्वमा साधुना ग्लानायायात्तदा सरस
For Private and Personal Use Only