SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वासावासं पज्जोसवियाणं निग्गंथाण वा, निग्गंधीण वा अत्थेगइयाणं एवं वृत्तपुवं भवइनो दावे भंते !, नो पडिगाहे भंते ! एवं से कप्पइ नो दावित्तए, नो पडिगाहित्तए वि। अर्थ:-वर्षाकाले स्थितानां साधूनाम् , साध्वीनां च मध्ये एक प्रति गुरुभिरुक्तमस्ति अहो मुने! त्वया अद्य अन्यस्मै ग्लानायाऽऽहारमानीय दातव्यम् , त्वया खयं न गृहीतव्यमित्युक्ते सति गुरुभिर्यस्मै आहारस्यादेशो दत्तोऽस्ति तस्मै एवाऽऽहारो देयः, परं गुर्वाज्ञां विना खयमेवाऽऽहारो न गृहीतव्यः ॥ वर्षाकाले चतुर्मासी स्थितानां साधूनाम् , साध्वीनां च मध्ये एकं साधु प्रति पुरा गुरुभिरित्युक्तमस्ति अहो महाभाग मुने ! अद्य त्वयाल एवाऽऽहारमानीय भोज्यम्, न गृहीतव्यं ग्लानाय, अन्यः कश्चित् साधुरानीय दास्यति वा, ग्लानोऽद्य वा आहारं न करिष्यति। गुरुभिरेवमुक्ते सति स्वयमेवाऽऽहारः कर्त्तव्यः, न च खेच्छया ग्लानाय देयः॥ वर्षावासे पर्युषितानाम्, वर्षाकाले चतुर्मासी स्थितानां साधूनाम् , साध्वीनां मध्ये एकं साधु प्रति गुरुभिः पूर्वमुक्तमस्ति हे साधो ! अद्य त्वया आहारमानीय ग्लानो भोजयितव्यः, त्वमपि अशक्ततया अद्योपवासं मा कुर्याः । यद्भोज्यं ग्लानार्थमानयेस्तन्मध्यात् त्वयाऽपि गृहीतव्यम् । तदा तेन साधुना ग्लानायाऽपि दातव्यम् , स्वयमपि लातव्यम् । गुर्वाज्ञां विना न सरसाऽऽहारं ग्लानार्थमानयेत्, यदा च ग्लानो न गृह्णीयात्तदा सरसाहारं परि करिष्यति। गुरुचतुर्मासी स्थिताना भोजयितव्यः, स्वमा साधुना ग्लानायायात्तदा सरस For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy