SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir नवानां ग्रहणम् । इमाश्चतस्रो चियिका वारंवारमाहत्तुं न कल्पते, अभीक्ष्णशब्दस्य ग्रहणात् कारणवशाद नवानां ग्रहणम् । दशमी पक्कानविकृतिः कारणं विनाऽपि ग्राह्या । ता विकृतयश्चेमाः-मद्यम् , मांसम् , म्रक्षणम् , (मक्खन) मधु; इमाश्चतस्रो विकृतयो बाह्यपरिभोगेन ग्रहणारेः । शेषाः षड् विकृतयः दुग्ध-दधि-पक्कानमेतास्तिस्रो विकृतयः असंचयिकाः, एतासां संचयो न भवतीत्यर्थः । अथ च घृतम् , तैलम् , गुडश्चैतास्तिस्रो विकृतयः संचयिकाः-संचययोग्याः, परं पूर्वोक्तानां साधूनां नित्यं निष्कारणं नाऽऽदेया। मद्यम् , मांसम् , मधु, म्रक्षणं चैताश्चतस्रो विकृतयः शरीरे व्रणादिनिमित्तं बन्धनाय युज्यन्ते ता अपि नित्यं न ग्राह्या इत्यर्थः । इति पञ्चमी समाचारी ॥५॥ अथ ग्लानार्थ ग्रहणविधिरूपां षष्टी समाचारी बदतिवासावासं पजोसवियाणं अत्थेगइआणं एवं वृत्तपुवं भवइ-अट्टो भंते ! गिलाणस्स, से य पुच्छियव्वे-केवइए णं अट्ठो ? से वएजा-एवइए णं अट्ठो, गिलाणस्स जं से पमाणं वयइ से य पमाणओ पित्तत्वे, से य विनविजा, से य विन्नवेमाणे लभिजा, से य पमाणपत्ते होउ अलाहि-इय वत्तवं सिआ ? से किमाहु भंते ! ?, एवइए णं अट्ठो गिलाणस्स, सिया णं एवं For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy