________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
॥२३८॥
गुत्ते ।१५। थेरस्स णं अजसंघपालिअस्स गोयमसगुत्तस्स अज्जहत्थी थेरे अंतेवासी कासवगुत्ते ।१६। थेरस्स णं अजहत्थिस्स कासवगुत्तस्स अजधम्मे थेरे अंतेवासी सावयगुत्ते । १७। थेरस्स णं अजधम्मस्स सावयगुत्तस्स अजसिंहे थेरे अंतेवासी कासवगुत्ते ।१८। थेरस्स णं अजसिंहस्स कासवगुत्तस्स अजधम्मे थेरे अंतेवासी कासवगुत्ते ।१९। थेरस्स णं अजधम्मस कासवगुत्तस्स अजसंडिल्ले थेरे अंतेवासी । २० ।
कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या.
अथ वयरखामिनस्त्रयः शिष्याः -'वयरसेणिए १, पउमे २, अजरहे' ३ एवं स्थविराः षष्टिः (६०)। वज्रसेनतो 'नाइली' शाखा निर्गता १, पद्मसूरितः 'पउमा शाखा निर्गता २, आर्यरथतो 'जयन्ती' शाखा निर्गता। एवं शाखाश्चतुश्चत्वारिंशत् (४४) आर्यरथसूरेः शिष्यः पूष्यगिरिः १, पूष्यगिरिसूरेः शिष्यः फल्गुमित्रः २, फल्गुमित्रमूरेः शिष्यो धनगिरिः ३, धनगिरिसूरेः शिष्यः शिवभूतिः ४, (शिवभूतिशिष्य एको, बोटकनामाऽभूत् । तस्माद् वीरात् (६०९) वर्षे प्रवर्तमाने बोटकमतं जातम्-दिगम्बरमित्यर्थः) शिवभूतिशिष्य आर्यभद्रः ५, आर्यभद्रस्य शिष्य आर्यनक्षत्रः ६, आर्यनक्षत्रशिष्य आर्यरक्षः ७,आर्यरक्षशिष्य आर्य
॥२३८॥
For Private and Personal Use Only