SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नागः ८, आर्यनागस्य शिष्यः आर्यजेहिलः ९, आर्यजेहिलशिष्य आर्यविष्णुः १०, आर्यविष्णुशिष्य आर्यकालकः ११, आर्यकालकस्य द्वौ शिष्यो-आर्यसंपालितः १, आर्यभद्रश्च २ (१३) एतयोद्धयोः शिष्य आर्यवृद्धः। १४, आर्यवृधशिष्यः संधपालितः १६, संधपालितशिष्यः आर्यहस्ती १६, आर्यहस्तिशिष्यः आर्यधर्मः १७, | आर्यधर्मशिष्य आर्यसिंहः१८, आर्यसिंहशिष्य आर्यधर्मः:१९, आर्यधर्मशिष्य आर्यसण्डिलः २०, एवं स्थविरा| अशीतिर्जाताः (८०) विस्तरवाचनासत्काः ।। वंदामि फग्गुमित्तं, च गोयमं धणगिरिं च वासिढें ॥ कुच्छं सिवभूई पि य, कोसियदुजंतकण्हे अ॥१॥ तं वंदिऊण सिरसा, भदं वंदामि कासवसगुत्तं ॥ नक्खं कासवगुत्तं, रक्खं. पि य कासवं वंदे ॥२॥ वंदामि अज्जनागं, च गोयमं जेहिलं च वासिढें ॥ विण्डं माढरगुत्तं, कालगमवि गोयमं वंदे ॥ ३॥ गोयमगुत्तकुमारं, संपलियं तह य भइयं वंदे । थेरं च अजवुद्धं, गोयमगुत्तं नमसामि ॥ ४॥ तं वंदिऊण सिरसा, थिरसत्तचरित्तनाणसंपन्नं ॥ थेरं च संघवालियं, गोयमगुत्तं पणिवयामि ॥ ५॥ वंदामि अजहत्थिं । च कासवं खंतिसागरं For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy