________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
कल्पसूत्रं
॥२६३॥
अर्थ:-वर्षाकाले स्थितस्य परिग्रहधारिण:-चतुर्दशोपकरणधारिणः स्थविरकल्पिकस्य साधोाधारितवृष्टि- कल्पद्रुम कायां सत्याम्-यथा वृष्टया उपरिसत्काद् वस्त्रात् पानीयं प्रवहति, तथा च उपरिसत्कं वस्त्रं निर्भिद्य शरीरं साई
कलिका
वृत्तियुक्तं. भवति तादृश्यां महत्यां वृष्टी सत्यां गाथापतिगृहे-गृहस्थस्य गृहे भक्तपानीयनिमित्तं निष्क्रमितुम् , प्रवेष्टुं न ।
व्याख्या. कल्पते । अथ यादृश्यां वृष्टौ सत्याम् आहार-पानीयस्य गमनं कल्पते तदाह-तस्य स्थविरकल्पिकस्य साधोरल्पायां वृष्टौ सत्यां सान्तरोत्तरस्य-येन साधुना उपरि ऊर्णामयं वस्त्रं धृत्वा मध्ये सौत्रं वस्त्रं धृतं वर्तते तस्य,सान्तरोत्तरस्य-सर्वथाऽऽच्छादितशरीरस्य, पटलादिना आच्छादितपात्रस्य गृहस्थस्य गृहे भक्त-पानार्थ यातुं कल्पते।
वासावासं पज्जोसविअस्स, निग्गंथस्स, निग्गंथीए वा गाहावइकुलं पिंडवायपडियाए अणुपविटुस्स निगिज्झिय, निगिज्झिय बुट्टिकाए निवइजा, कप्पइ से अहे आरामंसि वा, अहे उवस्सयंसि वा, अहे वियडगिहंसि वा, अहे रुक्खमूलंसि वा उवागच्छित्तए ॥ ३२॥ ..
अर्थः-वर्षाकाले स्थितस्य निर्ग्रन्थस्य पिण्डपाताय प्रतियातुम् (आहाराय गन्तुं ) गाधापतिगृहे प्रविष्टस्य ॥२६३॥ सतो निगृह्य वृष्टौ सत्यां आरामस्याऽधो वा, उपाश्रयस्याऽधो वा, विकटगृहस्याऽधो वा, विकटगृहम्-(हत्थाहीकादि स्थानं ) तस्याधो वा आगन्तुं कल्पते; वृष्टेरभावे स्वस्थाने वा, आहारार्थं गृहस्थगृहे वा गन्तुं कल्पते ।
For Private and Personal Use Only