SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पमूत्रं ॥६६॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. युक्तः, सर्वदिग्भागान प्रदीपयन् सम्यक लक्ष्म्या गृहमिव । पुनः सर्वपापैवर्जितः । पुनः शुभः, भासुरः, श्रियो निवासः । पुनर्यस्य पूर्णकुम्भस्य कण्ठे सर्वऋतूनाम् उत्पन्नानि सरसानि, सुगन्धानि पुष्पाणि तेषां माला कृत्वा परिधापिताऽस्ति एतादृशं पूर्णकुम्भं सम्यग रूप्यमयं नवमे खमे विलोकयति ॥९॥४१॥ इति नवमखमम् उक्त्वा दशमं खमं कथयति तओ पुणो पुणरवि रविकिरणतरुणबोहियसहस्सपत्तसुरभितरपिंजरजलं, जलचर-पहकरपरिहस्थगमच्छपरिभुजमाणजलसंचयं, महंतं, जलंतं इव कमल-कुवलय-उप्पल-तामारस-पुंडरियउरुसप्पमाणसिरिसमुदएणं रमणिज्जरूवसोहं, पमुइयंतभमरगण-मत्तमहुयरिगणुकरोलिजमाणकमलं, कायंवक-बलाहक-चक्क-कलहंस-सारसगविअसउणगणमिहणसेविजमाणकमलं, पउमिणीपत्तोवलग्गजलबिंदुनिचयचित्तं पिच्छइ सा हियय-नयणकंतं पउमसरं नामसरं, सररूहाभिरामं ॥ १०॥४२॥ पुनरपि सा त्रिशला पद्मसरो नाम सरोवरं पश्यति । कीदृशं तत् पद्मसरोवरं वर्तते ? यस्य मध्ये तरुण For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy