________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
य चक्खुफासं हवमागच्छइ ॥ १३१ ॥ जं पासित्ता बहूहिं निग्गंथेहिं निगंथीहि य भत्ताई पञ्चक्खायाई, से किमाहु ? भंते ! अजप्पभिई संजमे दुराराहे भविस्सइ ॥ १३२ ॥ यस्यां रात्रौ श्रमणो भगवान महावीरो मोक्ष प्राप्तः, तस्यां रात्रौ अनुरीनाम्नी कुन्थुजीवराजी साता उद्धत अशक्या इति । अनुद्धरी या कुन्थुकजीवराजी एक स्थाने स्थिता छद्मस्थैः साधुभिद्रष्टुं अशक्या त्वरितं चक्षुःस्पर्श नाऽऽयाति, पुनर्यदा स्थानात् प्रचलति तदा चक्षुःस्पर्शमायाति, एतादृशान् सूक्ष्मकुन्थुकजीवान् दृष्ट्वा
बहुभिः साधुसाध्वीभिर्भक्तपानप्रत्याख्यानं कृतं । अतोऽद्य पश्चात्संयमो दुराराध्यो भविष्यति । पृथ्वीजीवाकुला Nभवित्री ईतयः प्रचुरा भाविन्यः संयमपालना क्षेत्रं विरलं मिलिष्यति, पाखण्डिनः प्रचुरा यत्र तत्र प्रस|रिष्यन्ति इति ज्ञात्वा अनशनं गृहीतम् ॥
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स इंदभूइपामुक्खाओ चउद्दस समणसाहस्सीओ उक्कोसिआ समणसंपया हुत्था ॥ १३३ ॥ समणस्स भगवओ महावीरस्स अजचंदणापामुक्खाओ छत्तीसं अज्जियासाहस्सीओ उक्कोसिया अज्जियासंपया हुत्था ॥१३४॥
For Private and Personal Use Only