SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥१४८॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. जन्मराशौ स्थास्यति तावद् भगवत्शासने साधु-साध्वीनां उदयः, पूजासत्कारश्च न भविष्यति । तदा इन्द्रेण निर्वाणसमये श्रीमहावीरस्य विज्ञप्त-हे खामिन् ! घटीद्वयं आयुर्वर्द्धनीयं, यथाऽयं दुष्टो भस्मराशिग्रहः भवददृष्ट्या निर्बलो भवेत् । तदा इन्द्रं प्रति खामी पाह-'नेयं भूयं, नेयं भवं, नेयं भविस्सई' अनन्तबलवीर्या अपि आयुर्वर्धापने न केचित् समर्थाः पूर्व भूताः, न च भवन्ति, न चाऽग्रे भविष्यन्ति । अत्रैकं दोधकम्| घडी न लब्भइ अग्गली, इंदह अक्खइ वीर । इम जाणी जिउ धम्म करि, जां लगि वहइ सरीर ॥१॥ एतद् अवश्यं भावि, अस्य आयुषो हानिर्वा वृद्धिर्वा केनापि कर्तुं शक्या नाऽस्ति । पुनर्यदा स दुष्टो भस्मग्रहो भगवतो जन्मराशेरुत्तरिष्यति, ततः परं भगवतः शासने साधु-साध्वीनां उदयः पूजासत्कारश्च भविष्यति। जं रयणिं च णं समणे भगवं महावीरे कालगए जाव० सवदुक्खप्पहीणे, तं रयणिं च णं __कुंथू अणुद्धरी नामं समुप्पन्ना, जाठिया अचलमाणा छउमत्थाणं निग्गंथाणं निग्गंथीण य नो चक्खुफासं हवमागच्छइ, जा अठिआ चलमाणा छउमत्थाणं निग्गंथाणं निग्गंथीण १ घटी न लभ्यते अनिका इन्द्रमाख्याति वीरः । इदं ज्ञात्वा यो धर्म कुर्यात् यावद् वहति शरीरम् ॥ ॥१४॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy