________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
कल्पसूत्र
॥२५॥
केऽपि मासवृद्धावपि निशीथचूादिषूक्तासु कालिकाचार्यकथासु भइक्य' इत्यनेन भाद्रपदे, एव पर्युषणा भवति नान्यथा सतो श्रावणवृद्धावपि | कल्पद्रुम | भाद्रपदमासप्रतिबद्धा पर्युषणा इति कथयन्ति | तदसत्यम् , यतः तत्र-"सवीसइराए मासे गते पज्जोसवणा" इत्यादि तथा "सवीसइ रातमासो
कलिका | तो परेण अतिकामेउ ण वदृति सविसतिराते मासे गते पुण जइ वासखेत्तं न लम्भति तो रुक्खस्स हेढेवि पज्जोसवेयबम", पुनरधिकमाससद्भावे वृत्तियुक्त. 'अभिवडियंमि बीसा' इत्यादिपाठानुसारेण मासवृद्धेरभावे चन्द्रसंवत्सरे पञ्चाशदिनापेक्षया भाद्रपद उक्तः, तथैव मासवृद्धिसद्भावे विंशतौ व्याख्या. दिनेषु गतेषु पर्युषणा उक्ता नान्यथा, मासवृद्धिसद्भावेऽपि भाद्रपदे पर्युषणाकरणं कुत्रापि उक्तं नास्ति । तस्माद् निशीथचूर्णि-पर्युषणाकल्पचूर्णि-बृहत्कल्पचूर्णि-वृत्ति-समवायांगवृत्ति-कल्पसिद्धान्तादिष्वपि सर्वत्र व्याख्यायां यत्र यत्र भाद्रपद उक्तः तत्र तत्र सर्वत्र मासवृद्ध्यभावापेक्षयैवेति ज्ञेयम् । किंच-सविंशतिरात्रमासे वा, दशपंचके वा, भाद्रपदशुक्लपंचम्यां चतुर्थ्यां वा, पंचाशदिने वा एतानि पञ्चापि पर्यायत्वेन || एकार्थकानि उक्तानि, ततोऽपि ज्ञायते अधिकमासाभावे पंचाशदिनात् न प्रथाभाद्रपदः, किंच निशीथचूादिषु अभिवर्धिते विंशत्या दिनैः। पर्युषणा उक्ता तस्माद् तत्रस्थे 'अभिवट्टियंमि वीसा इयरेसु सवीसइ मासो' इत्यादि चन्द्राभिवर्धितसंबन्धे पृथग् पृथपाठे विद्यमानेऽपि तत्सविस्तरपाठं त्यक्त्वा चूर्णिकारमहाराजस्वाभिप्रायविरुद्धाचरणकरण न युक्तं, चन्द्रसंवत्सरे कारणवशात् कालिकाचार्यमहाराजेन "अन्तरावियसे कप्पइ नो से कप्पइ त रयणि उवायणा वित्तए" इति कल्पसिद्धान्तानुसारेण प्रतिष्ठानपुरनगरे शालिवाहनराज्ञोऽ पंचाशद्दिनादाक् भाद्रपदे पर्युपणा उक्ता, यतः कालिकाचार्यकथाप्रसंगे यदुक्तम् तद्धिकमासाभावमाश्रित्य बोध्यम् । परन्तु संप्रति-श्रावणवृद्धावपि अशीति दिनापेक्षया भाद्रपदे, ॥२५॥ द्वितीयभाद्रपदे वा पर्युषणाराधनं प्रोक्तं नास्ति । किंच उपर्युक्तपाठानुसारेण तथा कल्पसिद्धान्तानुसारेण पंचाशतैव दिनैः द्वितीयश्रावणे पर्युषणा कर्तव्या। परं भाद्रपदशब्दं दृष्ट्वा अशीतिदिनैः श्रावणवृद्धौ अपि भाद्रपदे, भाद्रपदवृद्धौ द्वितीयभाद्रपदे वा पर्युषणाकरणात् शास्त्रपाठोत्थापनदो-IN
For Private and Personal Use Only