SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥१६४॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पासस्स णं अरहओ पुरिस्सादाणीयस्स अज्जदिण्णपामुक्खाओ सोलससमणसाहस्सीओ ( १६००० ) उक्कोसिआ समणसंपया हुत्था ॥ १६० ॥ पासस्स णं अ० पुप्फचूलापामुक्खाओ अट्टत्तीसं अजियासाहस्सीओ (२८०००) उक्कोसिआ अज्जियासंपया हुत्था || १६१ ॥ पासस्स० सुवयपामुक्खाणं समणोवासगाणं एगा सयसाहस्सीओ चउसट्ठि च सहस्सा (१६४००० ) उक्कोसिआ समणोवासगाणं संपया हुत्था ॥ १६२ ॥ पासस्स० सुनंदापामुक्खाणं समणोवासियाणं तिष्णि सयसाहस्सीओ सत्तावीसं च सहस्सा ( ३२७००० ) उक्कोसिआ समणोवासियाणं संपया हुत्था ॥ १६३ ॥ पासस० अहसया ( ३५० ) चउदसपुवीणं अजिणाणं जिणसंकासाणं सबक्खर - जाव - चउदसपुवीणं संपया हुत्था ॥ १६४ ॥ अर्थः- पार्श्वनाथस्य अर्हतः पुरुषादानीयस्य आर्यदिन्यप्रमुखाः १६ सहस्रसंख्याका उत्कृष्टा साधूनां सम्पदाऽऽसीत् । श्रीपार्श्वनाथस्य अर्हतः पुरुषादानीयस्य ३८ सहस्रप्रमाणा पुष्पचूलाप्रमुखाणां उत्कृष्टा आर्यिकाणां सम्पदाऽऽसीत् । पार्श्वनाथस्याऽर्हतः पुरुषादानीयस्य एकलक्ष ६४ चतुःषष्टिसहस्रप्रमाणा सुव्रतप्रमुखाणां श्राव For Private and Personal Use Only कल्पद्रुम कलिका वृतियुक्तं. व्याख्या. ॥१६४॥
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy