________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
॥१६४॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पासस्स णं अरहओ पुरिस्सादाणीयस्स अज्जदिण्णपामुक्खाओ सोलससमणसाहस्सीओ ( १६००० ) उक्कोसिआ समणसंपया हुत्था ॥ १६० ॥ पासस्स णं अ० पुप्फचूलापामुक्खाओ अट्टत्तीसं अजियासाहस्सीओ (२८०००) उक्कोसिआ अज्जियासंपया हुत्था || १६१ ॥ पासस्स० सुवयपामुक्खाणं समणोवासगाणं एगा सयसाहस्सीओ चउसट्ठि च सहस्सा (१६४००० ) उक्कोसिआ समणोवासगाणं संपया हुत्था ॥ १६२ ॥ पासस्स० सुनंदापामुक्खाणं समणोवासियाणं तिष्णि सयसाहस्सीओ सत्तावीसं च सहस्सा ( ३२७००० ) उक्कोसिआ समणोवासियाणं संपया हुत्था ॥ १६३ ॥ पासस० अहसया ( ३५० ) चउदसपुवीणं अजिणाणं जिणसंकासाणं सबक्खर - जाव - चउदसपुवीणं संपया हुत्था ॥ १६४ ॥
अर्थः- पार्श्वनाथस्य अर्हतः पुरुषादानीयस्य आर्यदिन्यप्रमुखाः १६ सहस्रसंख्याका उत्कृष्टा साधूनां सम्पदाऽऽसीत् । श्रीपार्श्वनाथस्य अर्हतः पुरुषादानीयस्य ३८ सहस्रप्रमाणा पुष्पचूलाप्रमुखाणां उत्कृष्टा आर्यिकाणां सम्पदाऽऽसीत् । पार्श्वनाथस्याऽर्हतः पुरुषादानीयस्य एकलक्ष ६४ चतुःषष्टिसहस्रप्रमाणा सुव्रतप्रमुखाणां श्राव
For Private and Personal Use Only
कल्पद्रुम कलिका
वृतियुक्तं.
व्याख्या.
॥१६४॥