________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
॥२६४॥
कल्पद्रुम कलिका वृचियुक्त. व्याख्या.
तुतस्य साधोः पश्चाद्राद्धस्तन्दुलोदनो कल्पते॥तत्र विकटगृहादिस्थाने स्थितस्य साधोरागमनात् पश्चादुभे तन्दुल- दाल्ये राद्धे भवतस्तदा उभेऽपि न कल्पेते । अथ साधोरागमनात्पूर्व राद्धे भवतस्तदा उभेऽपि गृहीतुं कल्पेते ॥ वासावासं पजोसवियस्स निग्गंथस्स, निग्गंथीए वा गाहावइकलं पिंडवायपडियाए अणुपविटुस्स निगिज्झिय २ वुट्टिकाए निवइज्जा, कप्पइ से अहे आरामंसि वा, अहे उवस्सयंसि वा, अहे वियडगिहंसि वा, अहे रुक्खमूलंसि वा उवागच्छित्तए; नो से कप्पइ पुवगहिएणं भत्तपाणेणं वेलं उवायणावित्तए; कप्पइ से पुवामेव वियडगं भुच्चा पिच्चा पडिग्गहगं संलिहिय २, संपमज्जिय २ एगाययं भंडगं कहु सावसेसे सूरे जेणेव उवस्सए तेणेव उवागच्छित्तए नो से कप्पइ तं रयणिं तत्थेव उवायणावित्तए ॥ ३६॥ अर्थः-वर्षाकाले स्थितानां साधूनाम् , साध्वीनां चाऽऽहार-पानीयग्रहणाय गतानां निगृह्य निगृह्य मेघस्य ||
यस्खा वर्षासु जायमानासु सतीषु आरामस्याऽधस्तले वा, उपाश्रयस्य, अन्यस्य कस्यचित् साधोरुपाश्रयाऽधोभागे वा, जनाऽऽस्थानतले वा, अथवा वृक्षस्य मूले वा स्थितानां साधूनां पूर्वगृहीतस्याऽऽहार-पानीयस्य वेलाऽतिक्रमणं न
॥२६॥
For Private and Personal Use Only