________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पते। तर्हि आहार-पानीयं गृहीत्वा तत्राऽऽरामादीनां तले वर्षा-वृष्टिर्न तिष्ठते तदा किं करणीयम् ! पूर्व गृहीतं तद् विकटे (स्थले) प्राऽसुकमाऽऽहार-पानीयं भुक्त्वा, पीत्वा, पात्रं संलूष्य २, संप्रमाय २, एकतो भाण्डोपकरणं बध्वा एकत्रीकृत्य झोलिकादौ प्रियते। पश्चाद् मेघे वर्षति सति यावत् सूर्ये नास्तमिते तत्रैव स्थेयम् । सूर्ये शेषे सति निजचतुर्मासस्थाने आगन्तुं कल्पते। रात्रावापतत्यां स्वस्थाने आगन्तब्यम्, न च रजन्यां मेघभीत्या निजोपाश्रयाद् बहिः स्थातव्यम् । तत्रैकाकिन आत्मविराधना, संयमविराधना चोत्प-| चते । उपाश्रये पश्चात् स्थिताः साधवश्चाऽधृतिं कुर्वन्ति । तेन एकाकी बहिर्न स्थातव्यम् ॥
वासावासं पज्जोसवियस्स निग्गंथस्स, निग्गंथीए वा गाहावइकुलं पिंडवायपडियाए अणुपविटुस्स निगिज्झिय २ वुट्टिकाए निवइजा, कप्पइ से अहे आरामंसि वा, अहे उवस्सयंसि वा जाव० उवागच्छित्तए ॥३७॥ तत्थ नो से कप्पइ एगस्स निग्गंथस्स एगाए य निग्गंथीए एगयओ चिट्ठित्तए १, तत्थ नो कप्पइ एगस्स निग्गंथस्स दुण्हं निग्गंथीणं एगयओ चिद्वित्तए २, तत्थ नो कप्पइ दुण्हं निग्गंथाणं एगाए य निग्गंथीए एगयओ चिट्टित्तए ३, तत्थ नो
For Private and Personal Use Only