SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्रं २६५॥ कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. कप्पइ दुण्हं निग्गंथाणं दुण्हं निग्गंथीणं य एगयओ चिट्टित्तए ।अस्थिय इत्य केइ पंचमे खडए वा, खुड्डिया इ वा अन्नेसिं वा संलोए, सपडिदुवारे एवण्हं कप्पइ एगयओ चिट्टित्तए ॥३८॥ अर्थ:-वर्षाकाले स्थितस्य निर्ग्रन्थस्याऽऽहारार्थ गृहस्थस्य गृहे गन्तुं कृतारम्भस्य अन्तरा-मार्गे निगृह्य निगृह्य स्थित्वा २ वृष्टौ निपतत्यां सत्याम् आरामस्य तले वा, उपाश्रयस्य तले वा, विकटस्य गृहस्य तले वा, वृक्षस्य मूले वा, | मेघवृष्टिभीत्या स्थितस्य तस्य साधो, तत्रैव मेघवृष्टिभीत्या आगतया एकया निन्ध्या साध्व्या सह एकत्र स्थातं न कल्पते ॥१॥ तथा एकस्य निग्रेन्थस्य द्वाभ्यां निन्थीभ्यां सह एकत्र स्थातुंन कल्पते ॥ २॥ अथ द्वयोः साध्वोरेकया साच्या सह एकत्र स्थातुं न कल्पते ॥ ३ ॥ पुनर्द्वयोः साध्वो द्वाभ्यामेव साध्वीभ्यां सहैकत्र स्थातुं न कल्पते ॥४॥ एवं सति च तत्रैकत्र स्थातुं कल्पते यचत्र कश्चित् पञ्चमः साधूनां मध्ये क्षुल्लको भवेत् , साध्वीनां मध्ये क्षुल्लिका भवेत् ।। प्रायेणैकाकी साधुन तिष्ठति, न च विहर्तुं याति । एवं साध्व्यो अपि तिस्रश्चतस्रो वा विहर्तुं व्रजेयुः । कदाचित् तत्र कारणवशात् पञ्चमो न स्यात्तर्हि किं कार्य, तदाऽऽह-स- र्वेषां लोकानां दृक्प्रचारः स्यात्, अन्येषां लोकानां यत्र स प्रतिद्वारो भवेत् तत्रैकत्र स्थातुं कल्पते । एकान्ते, प्रच्छन्नदेशे स्थातुं न कल्पते इत्यर्थः॥ ॥२६५॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy