________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऽज्ञानाद अपरद्वारेण गच्छन् गृहस्वामिना प्रोक्तम्-भोः! मुख्यद्वारेण एहि । स उवाच भोः! 'लक्ष्मीर्यत्र यत्र आयान्ती तत्र तत्र भव्या' को विचारस्तत्र । द्वात्रिंशद् मोदकान् भिक्षया लब्ध्वा आगतः । गुरुभिर्विचारितम्-द्वात्रिंशत् शिष्या अस्माकं भविष्यन्ति । प्रथमलाभवात् ते मोदकाःसाधूनां दत्ताः। पुनर्गखा परमानमानीय खयं बुभुजे । लब्धिसंपन्नत्वाद् गच्छाधारो जज्ञे । तस्य गच्छे त्रयः साधवः पुष्पमित्रा लब्धिसं-II पन्ना:-दुर्बलिकपुष्पमित्रः १, घृतपुष्पमित्रः २, वस्त्रपुष्पमित्रः ३, । चत्वारश्च महाप्राज्ञाः दुर्बलिकपुष्पमित्रः |१, पन्ध्यः २, फल्गुरक्षितः ३, गोष्ठामाहिलः ४ । अन्यदा इन्द्रेण श्रीसीमन्धरवचसा कालिकाचार्यवद् निगोदसूक्ष्मविचारपृच्छया परीक्षिताः, वन्दित्वा, स्तुतिं कृत्वा, शालाद्वारं परावृत्य गत इन्द्रः स्वस्थानम् ।। ततः श्रीआर्यरक्षितसूरिभिर्बुद्धिहीनान साधुन ज्ञात्वा अनुयोगश्चतुर्दाऽपि पृथक पृथग व्यवस्थापितः । एवंविधाः श्रीआर्यरक्षितसूरयः स्थविरा जाताः।
एवं विद्याधरगच्छीयौ वृद्धवादि-सिद्धसेनौ । तयोः संबन्धलेशो यथा-एकः साधुर्वृद्धत्वेऽपि उच्चैः खरेण पठन् राज्ञा दृष्टः, प्रोक्तं च-त्वं किं मुशलं फुल्लयिष्यसि । ततस्तेन वाग्देवीमाराध्य, विद्यां प्राप्य चतुष्पथे| मुशलमूर्द्ध मण्डयित्वा राजसमक्षं फुल्लवितम् । काव्यं च प्राह-मद्गोशृङ्ग, शक्रयष्टिप्रमाणम् । शीतोवहिः, मारुतो निष्पकम्पः ॥ यो यद्रूते सर्वथा तन्न किञ्चित् । वृद्धो वादी कः किमाहात्र वादी॥१॥ तेन वृद्धवादिना सिद्धसेनो
For Private and Personal Use Only