________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
कल्पसूत्र
॥१४५॥
भूतिनामा गणधरः, गौतमगौत्रीयः, तस्य इन्द्रभूतेरनगारस्य ज्ञातजेन श्रीमहावीरखामिनासह प्रेमबन्धनं मोहनी-IN यकर्म छिन्नं त्रुटित-अनन्तं अनुत्तरं केवलवरज्ञानदर्शनं समुत्पन्नं तत्स्वरूपं कथ्यते यदा श्रीमहावीरेण दीक्षितः कलिका तदा गणधरपदवीं प्राप्तः प्रथमसंहननः प्रथमसंस्थानः महातपखी आमोषध्यादिलब्ध्या युक्तः। तेजोलेश्यायाः धृत्तियुक्त संक्षेपकः चतुर्भिज्ञानर्विराजमानः, चतुर्दशपूर्वधरः श्रुतकेवली यं यं दीक्षते, स स केवलज्ञानी भवति, एकं केवल-| व्याख्या. ज्ञानं नोत्पद्यते, भगवतः मोहनीयकर्मवशात् लेहोऽस्ति, परं अन्ये सर्वे गुणाः सन्ति । एकदा भगवद्देशनायां इति श्रीगौतमेन श्रुतं-आत्मलब्ध्या यः अष्टापदतीर्थस्य उपरि आरुह्य यात्रां करोति, स चरमशरीरी ज्ञेयः, गौतमः परीक्षां कर्तुं तत्र वीरस्य आज्ञया गतः, तत्र सूर्यकिरणान् अवलम्ब्य उपरि आरूढवान , प्रथमे मोपाने पञ्चशततापससहितः कोडिन्नतापसः एकस्तिष्ठति, एवं द्वितीये सोपाने दिन्नतापसः पञ्चशततापसैः सहितः स्थितोऽस्ति, तृतीये सोपाने शेवालीनामतापसः पञ्चशततापसैः सहितः स्थितोऽस्ति, अग्रे आरोढुं कोऽपि न शक्नोति, तस्य पर्वतस्य अष्टौ सोपानानि सन्ति योजनयोजनस्य एकैकं सोपनमस्ति । द्वात्रिंशत्क्रोशप्रमाणो गिरिः, तत्र पादबलेन कोऽप्यारोढुं न शक्नोति, लब्ध्या एव आरोहति । गौतमखामी तु तेषु तापसेषु पश्यत्सु एव अष्टापदे ॥१४५॥ आरूढः, तत्रारुह्य "चत्तारि अट्ट दसदोइ वंदिया" चतुर्विशतितीर्थकराणां बिम्बानि भरतकारितानि लाञ्छनवर्णप्रमाणोपेतानि, सिंहनिषद्यानानि प्रासादे नत्वा तीर्थोपवासं कृत्वा प्रासादस्य द्वारदेशे अशोकवृक्षस्य
For Private and Personal Use Only