________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जं रयणिं च णं समणे भगवं महावीरे कालगए जाव-सव्वदुक्खप्पहीणे साणं रयणी बहूहिं देवेहि, देवीहि य ओवयमाणेहि य उप्पयमाणेहि य उजोविया आवि हुत्था ॥ १२४ ॥ जं रयणिं च णं समणे भगवं महावीरे कालगए जाव० सवदुक्खप्पहीणे, सा रयणी बहहिं देवेहि य देवीहि य ओवयमाणेहिं उप्पयमाणेहि य उप्पिंजलगभूआ कहकहगभूआ आवि-हुत्था ॥ १२५ ॥ जं रयणिं च णं समणे भगवं महावीरे कालगए जाव० सव्वदुक्खप्पहीणे, तं रयणिं च णं जिट्ठस्स गोअमस्स इंदभूइस्स अणआरस्स अंतेवासिस्स नायए पिज्जबंधणे वुच्छिन्ने, अणंते अणुत्तरे जाव० केवलवरनाणदंसणे समुप्पन्ने ॥ १२६ ॥
अथ यस्यां रात्रौ श्रीमहावीरो मुक्तिं गतः तस्यां रात्रौ वहुभिर्देवैः आगच्छद्भिः तथा बहीभिर्देवीभिरागच्छ-IN न्तीभिः कृष्णाऽपि रात्रिः उद्योतवती आसीत् । पुनः सा रात्रिर्बहुभिर्देवैबतीभिर्देवीभिः उत्पिञ्जलमाना भृशं
आकुला आसीत् । पुनः सा रात्रिर्देवानां तथा देवीनां कोलाहलैहास्यः एकाऽव्यक्तशब्दवती आसीत् । पुनर्यस्यां । मारजन्यां श्रमणो भगवान् महावीरः कालगतः आसीत् तस्यांरजन्यां भगवतः श्रीमहावीरस्य बृहशिष्यः श्रीइन्द्र
क.स. २५
For Private and Personal Use Only