SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जं रयणिं च णं समणे भगवं महावीरे कालगए जाव-सव्वदुक्खप्पहीणे साणं रयणी बहूहिं देवेहि, देवीहि य ओवयमाणेहि य उप्पयमाणेहि य उजोविया आवि हुत्था ॥ १२४ ॥ जं रयणिं च णं समणे भगवं महावीरे कालगए जाव० सवदुक्खप्पहीणे, सा रयणी बहहिं देवेहि य देवीहि य ओवयमाणेहिं उप्पयमाणेहि य उप्पिंजलगभूआ कहकहगभूआ आवि-हुत्था ॥ १२५ ॥ जं रयणिं च णं समणे भगवं महावीरे कालगए जाव० सव्वदुक्खप्पहीणे, तं रयणिं च णं जिट्ठस्स गोअमस्स इंदभूइस्स अणआरस्स अंतेवासिस्स नायए पिज्जबंधणे वुच्छिन्ने, अणंते अणुत्तरे जाव० केवलवरनाणदंसणे समुप्पन्ने ॥ १२६ ॥ अथ यस्यां रात्रौ श्रीमहावीरो मुक्तिं गतः तस्यां रात्रौ वहुभिर्देवैः आगच्छद्भिः तथा बहीभिर्देवीभिरागच्छ-IN न्तीभिः कृष्णाऽपि रात्रिः उद्योतवती आसीत् । पुनः सा रात्रिर्बहुभिर्देवैबतीभिर्देवीभिः उत्पिञ्जलमाना भृशं आकुला आसीत् । पुनः सा रात्रिर्देवानां तथा देवीनां कोलाहलैहास्यः एकाऽव्यक्तशब्दवती आसीत् । पुनर्यस्यां । मारजन्यां श्रमणो भगवान् महावीरः कालगतः आसीत् तस्यांरजन्यां भगवतः श्रीमहावीरस्य बृहशिष्यः श्रीइन्द्र क.स. २५ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy