________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
Jal
॥१४४॥
नाम सा रयणी निरतित्ति पवुच्चइ, अच्चे लवे, पाणे मुहुत्ते, थोवे सिद्धे, नागे करणे, सवठ्ठसिद्धे कल्पद्रुम
कलिका मुहुत्ते, साइणा नक्खत्तेणं जोगमुवागए णं कालगए विइक्कंते जाव० सवदुक्खप्पहीणे ॥१२३॥
वृत्तियुक्तं.
व्याख्या. अर्थः-तत्र द्विचत्वारिंशत्तमायां चतुर्मास्यां वर्षारात्रे हस्तिपालस्य राज्ञो जीर्णराजसभायां दानमाण्डव्या अन्तिमचतुर्मासी मध्यमपापायां स्थितः, तस्य वर्षाकालस्य चतुर्थे मासे सप्तमे पक्षे कार्तिकवदिअमावस्यायां, स्थितिं स्थित्वा संसारात् निसृतः श्रीमहावीरः पुनः संसारमध्ये नाऽऽयास्यति इति प्रकारेण मुक्तिं प्राप्तः। छिन्नजातिजरामरणबन्धन:-सर्वाणि कार्याणि सिद्धानि इत्यर्थः, बुद्धः सर्वतत्त्वज्ञाता जातः, मुक्तः संसारभ्रमणात् मुक्तो जातः । अन्तकृत् सर्वदुःखानां अन्तकारकः सञ्जातः, परिनिवृतः परिसमन्तात् सुखीबभूव-अनन्तसुखभोक्ता जातः, सर्वदुःखैःप्रहीणो रहितो जातः।चन्द्रे नानि द्वितीये संवत्सरे, प्रीतिवर्धननानि मासे, नन्दिवर्धननाम्नि पक्षे, अग्निवेषे नानि दिवसे, देवानन्दानाम्यां रजन्यां, अय॑नानि लवे, प्राणनाम्नि मुहूर्ते, सिद्धे नानि स्तोके, नागनाग्नि करणे, सर्वार्थसिद्धे मुहूर्ते, स्वातिनक्षत्रे चन्द्रसंयोग प्राप्ते सति भगवान् श्रीवर्द्धमानो भवस्थि
AG||१४४॥ तिकायस्थितिसकाशात् गतः-यावत्सर्वदुःखैः प्रहीणः, पुनः संसारे आगत्य कायस्थितिं भवस्थितिं न करिप्यति । शरीरमनःसम्बन्धिदुःखेभ्यो रहितो जातः मुक्तिं गतः इत्यर्थः॥
For Private and Personal Use Only