SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Railassagarsuri Gyanmandir भगवता चतुर्दश चतुर्मास्यः कृताः १४ । मिथिलानगर्यां षट्चतुर्मास्यः ६ । भद्रिकानगर्या द्वे चतुर्मास्यौ २। आलंभिकायां एका चतुर्मासी ॥श्रावस्त्यां नगर्या च एका चतुर्मासी।अनार्यदेशे एका चतुर्मासीशमध्यमपापायां हस्तिपालस्य राज्ञो जीर्णायां दानमाण्डव्यां तत्र खामी पश्चिमचतुर्मासी स्थितः १-एवं छद्मस्थस्य केवलिनः श्रीमहावीरस्य च सर्वा ४२ द्विचत्वारिंशत् चतुर्मास्यो जाताः ॥ अथ भगवतो निर्वाणकल्याणक कथ्यतेतत्थ णं जे से पावाए मज्झिमाए हत्थिवालस्स रण्णो रज्जुसभाए अपच्छिमं अंतरावासं वासावासं उवागए ॥ १२२ ॥ तस्स णं अंतरावासस्स अणंतरं वासावासस्स जे से वासाणं चउत्थे मासे सत्तमे पक्खे कत्तिअबहुले तस्सणं कत्तिअबहुलस्स पन्नरसीपक्खेणं जा सा चरमा रयणी, तं रयणिं च णं समणे भगवं महावीरे कालगए विइकंते समुज्जाए छिन्नजाइजरामरणबंधणे, सिद्धे, बुद्धे, मुत्ते, अंतगडे, परिनिव्वुडे, सबदुक्खप्पहीणे। चंदे नाम से दुच्चे संवच्छरे, पीइवद्धणे मासे, नंदिवद्धणे पक्खे, अग्गिवेसे नाम से दिवसे उवसमित्ति पवुच्चइ, देवाणंदा For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy