SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या. कल्पमत्र लान जाता । अयं अच्छेरकः सञ्जातः । एवं सङ्घस्थापनां कुर्वतः भव्यजीवान् प्रतिबोधयतः परोपकारं कुर्वतः । कल्पद्रुम श्रीमहावीरदेवस्य कुत्र कुत्र चतुर्मासी बभूव । तत्सूत्रेण कथ्यते कलिका ॥१४॥ वृचियुक्त. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे अट्ठियगाम नीसाए पढम अंतरावासं वासावासं उवागए, चंपं च पिटूचंपं च नीसाए तओ अंतरावासे वासावासं उवागए, वेसालिं नगरिं, वाणियगामं च नीसाए दुवालस अंतरावासे वासावासं उवागए, रायगिहं नगरं, नालंदं च बाहिरियं नीसाए चउद्दस अंतरावासे वासावासं उवागए, छ मिहिलाए, दो भहिआए, एगं आलंभियाए, एगं सावत्थीए, पणिअभूमीए एगं, पावाए मज्झिमाए हथिवालस्स रण्णो रज्जुगसभाए अपच्छिमं अंतरावासं वासावासं उवागए ॥ १२१ ॥ अर्थः-तस्मिन् काले तस्मिन् समये श्रमणगृहीतदीक्षस्य भगवतो महावीरस्य अस्थिग्रामनिश्रायां शूलपाणियक्षस्य देवगृहे प्रथमा चतुर्मासी अभूत् १। ततः पश्चात् चम्पायां अथ पृष्ठचम्पायां चतुर्मासीत्रयं अभूत् ३॥ विशालानगर्यां तथा वाणिज्यग्रामे द्वादशचतुर्मास्योऽभूवन् १२। राजगृहनगर्या उत्तरस्यां दिशि नालिन्दपाटके ॥१४३॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy