SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥ ६५ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथाऽष्टमे खने ध्वजस्य वर्णनम् । अष्टमे खमे ध्वजं पश्यति - तओ पुणो जच्चकणग-लट्टिपइट्टिअं, समूहनील-रत्त - पीय- सुकिल्ल - सुकुमाल - लसियमोरपिच्छकयमुद्धयं धयं अहियसस्सिरीयं, फलिअ - संख-कुंद - द्गरय- रययकलस पंडुरेणं, मत्थयत्थेण सीण रायमाणेण रायमाणं भित्तुं गगणतलमंडलं चैव ववसिएणं पिच्छइ सिव-मउयमारुयलयाहयकंपमाणं अइप्पमाणं जणपिच्छणिजरूवं ॥ ८ ॥ ४० ॥ ततः सा त्रिशला क्षत्रियाणी ध्वजं स्वप्ने पश्यति । स ध्वजः कीदृशोऽस्ति ? यस्य ध्वजस्य दण्डः स्वर्णम| योऽस्ति-स्वर्णमयदण्डे स्थापितोऽस्ति इत्यर्थः । पुनर्यस्य ध्वजस्य वस्त्रे पञ्चानाम् अपि वर्णानां समूहोऽस्ति कचिद् नीलो वर्णः, कचित् पीतो वर्णः, कचिद् रक्तो वर्णः, कचित् शुक्लो वर्णः, कचित् श्यामो वर्णोऽस्ति । पुनर्यस्य ध्वजस्य मस्तके सुकुमालः, अनेकवणैर्विराजमान उल्लसन् मयूरपिच्छः स्थापितोऽस्ति स मयूरपिच्छस्तस्य ध्वजस्य मस्तके शिखा इव विराजते । पुनर्यो ध्वजोऽधिकश्रीकोऽस्ति । पुनर्यस्मिन् ध्वजे सिंहस्य रूपं लिखितं वर्तते, तेन सिंहस्य रूपेण स ध्वजोऽधिकं विराजते, परन्तु स सिंहो वर्णेन कीदृशोऽस्ति, तत् कथ्यते - यादृशं स्फटिकं भवति, यादृशः शङ्खः श्वेतो भवति, यादृशं कुन्दवृक्षस्य पुष्पं श्वेतं भवति, यादृशा जलस्य कणाः For Private and Personal Use Only कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. ३ 11 84 11
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy