________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पमूत्र
कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या.
॥१०८॥
नायएहि, खत्तिएहिं सद्धिं तं विउलं असण-पाण-खाइम-साइमं आसाएमाणा, विसाएमाणा, परिभाएमाणा, परिभुजेमाणा एवं वा विहरंति ॥ १० ॥ ततः पश्चात् श्रमणस्य भगवतो महावीरस्य मातापितरौ जन्मदिवसाद अग्रे प्रथमे दिवसे कुलस्थितिं कुरुतः, तृतीये दिवसे चन्द्रसूर्ययोर्दर्शनं कुरुतः, इदानीमपि माता पुत्रस्य आदर्श दर्शयति। परं मूलविधिरयम्-कुल गुरुरागत्य सपुत्रजननीं संलाप्य सम्यगवस्त्राणि परिधाप्य संस्थाप्य रूप्यस्य, स्फटिकस्य वा चन्द्रमूर्ति कारयित्वा पूजा कृत्वा पश्चात् पुत्रेण सहितां जननी चन्द्रोदयवेलायां प्रत्यक्षचन्द्रस्य सम्मुखीभूय स एतन्मत्रं वदति-"ओं अहंचन्द्रोऽसि,निशाकरोसि, नक्षत्रपतिरसि,सुधाकरोसि, औषधीगर्भोऽसि अस्य कुलस्य ऋद्धिं वृद्धिं कुरु कुरु वाहा" इति मन्त्रम् उच्चरति। चन्द्रस्य नमस्कारं कारयति, गुरुः आशीर्वादं ददाति, पश्चाद् मूर्तेः विसर्जनं करोति । यदा कदाचित् कृष्णचतुर्दशी, अमावस्या वा, वार्दलैराच्छादितो वा चन्द्रो भवति तदापि तस्याम् एव रात्री चन्द्रमूर्तिरग्रे अवश्यं कर्तव्यम् एव एतत् । पुनस्तृतीयदिने प्रभातसमये सूर्योदयवेलायां वर्णमयीं ताम्रमयीं वा सूर्यस्य मूर्ति विधाय तदने मातापितरौ संस्थाप्य एतन्मत्रं गुरुः उच्चरति “ओं, अर्ह सूर्योऽसि, दिनकरोऽसि तमोऽपहोसि, सहस्रकिरणोऽसि, जगच्चक्षुरसि प्रसीद, अस्य कुलस्य तुष्टिं पुष्टिं प्रमोदं कुरु कुरु स्वाहा” इति मन्त्रम्
॥१०॥ १०८।।
For Private and Personal Use Only