SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवम् मिलितं शतद्रव्यम्, सहस्रद्रव्यम्, लक्षद्रव्यं तत् स्वयं सिद्धार्थो धर्मार्थं ददन्, अन्येभ्योऽपि दापयन् । तथा पुनः शतप्रमाणम्, सहस्रप्रमाणम्, लक्षप्रमाणं भेटखरूपेण गृह्णन्, ग्राहयन् इत्थं दशदिवसं यावत् कुर्वन् पुनः कुलस्य मर्यादां कां कां करोति तां सूत्रकारः प्राह तए णं समणस्स भगवओ महावीरस्स अम्मा-पियरो पढमे दिवसे ठिइवडियं करिंति, तइएदिवसे चंद-सूरदंसणिअं करिंति, छट्टे दिवसे धम्मजागरियं करिंति, इकारसमे दिवसे विइकंते निवत्तिए असुइजम्मकम्मकरणे संपत्ते, बारसाहे दिवसे, विउलं असण- पाण- खाइमं साइमं उवक्खडाविंति, उवक्खडावित्ता मित्त-नाइ - नियय-सयण-संबंधिपरिजणं नाए य, खत्तिए अ आमंतित्ता तओ पच्छा पहाया, कयबलिकम्मा, कयकोउय-मंगल- पायच्छित्ता, सुद्धप्पावेसाई, मंगलाई, पवराई वत्थाई परिहिया, अप्प - महग्घाभरणालंकियसरीरा भोअणवेलाए भोअणमंडवंसि सुहासणवरगया, तेणं मित्त-नाइ - निययसंबंधि - परिजणेणं, For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy