________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
पागभवमजानानां षण्णामपि राजकुले समुत्पन्नानांनृपाणां पूर्वस्नेहात् परिणयनार्थ समकालं समागतानां वर्णपुत्त |लिकादृष्टान्तदर्शनेन प्रतिबोध्य, वर्षदानं दत्त्वा, दीक्षांजग्राह । मार्गशिरः शुक्लएकादशीदिने त्रिंशदूराजपुत्रीभिः सार्ध दीक्षांगृहीत्वा मौनमाधाय, तद्दिने एव केवलं प्राप्य तीर्थ प्रवर्तितम् । एकोनविंशतितमस्तीर्थकरः। मल्लितीर्थकरस्य स्त्रीपर्षदने तिष्ठति, पश्चात् पुरुषाणां पर्षत् तिष्ठति, इति तृतीयम् आश्चर्यकम् । अथ चतुर्थम् आश्चर्यमाह-श्रीमहावीरस्य केवलज्ञानोत्पत्त्यनन्तरं पर्षद् मिलिता, देशनांश्रुत्वा केनापि व्रत-प्रत्याख्यानं न गृहीतम् । तीर्थकरस्य आगत्य मिथिलानगरी रोधयामासुः । कुम्भराजा बहिःनिस्सृत्य युद्धं कुर्वन् भनो मिथिलां प्रविष्टः । ततो मल्लीप्रपञ्चवचनेन राज्ञा सर्वेऽपि आकारिताः । ते राजानो रत्नगृहं प्राप्ताः । पसु अपवारिकासु पृथक् पृथक् तस्थुः, तथा मल्लीप्रतिमा साक्षाद् मल्लीमिव दृष्ट्वा मोहिता विलोकयन्ति, तावदेव मल्लीकुमार्या आगत्य पुत्तलिकायाः पिधानं दूरीकृतम् , तेन प्रभूतो दुर्गन्धस्ततः प्रचलितः । तम् असहमानास्ते राजानो वस्त्रेण नासिका निपीड्य थू-थूकुर्वन्तो नष्टाः । तेषां प्रतिबोधाय मल्ली आगल्य कथयति स्म-हहो राजानः ! यदि रत्नमय्यामपि पुत्तलिकायाम् आहारसंसर्गाद् ईदृशो दुर्गन्धो जातो भवतां प्रातुं न शक्यः, दुःखावहश्च; तदा स्वाभाविकदुर्गन्धासु स्त्रीपु किम् एतावान रागः, प्रतिबन्धश्च क्रियते । कथं रागान्धा जाताः । इत्यादिप्रतिबोधवचनपूर्व पूर्वभवमित्रता कथिता, तदा तेषां जातिस्मरणं जातम् । ततः प्रतिबुद्धैः तैः प्रोक्तम्-अधुना किं कर्तव्यम् ? तदा मलीकुमार्या प्रोक्तम्-साम्प्रतं यूर्य स्वस्वस्थाने गच्छन्तु, मम केवलज्ञाने उत्पन्ने शीघ्रम् आगन्तव्यम् । तेऽपि सर्वे स्वस्वस्थानं गताः ।। पश्चादागत्य दीक्षा ग्रहीत्वा यावद् मुक्ति प्राप्ताः ।।
For Private and Personal Use Only