________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
॥२४६॥
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
पर्युषणां कुर्वन्ति । यथा पूर्वोक्ताः स्थविरास्तथा अवसत्काः श्रमणाः-निर्ग्रन्थाः साधवो वर्षाकालस्य पञ्चाशद् (५०) दिनेषु गच्छत्सु पर्युषणापर्व कुर्वन्ति ।
जहा णं जे इमे अजत्ताए समणा निग्गंथा वासाणं सवीसइराए मासे विइकंते वासावासं पज्जोसविंति । तहा णं अम्हं पि आयरिया, उवज्झाया वासाणं जाव- पज्जोसविंति ॥ ७ ॥ जहा अहं पि आयरिया, उवज्झाया वासाणं जाव - पज्जोसविंति । तहा णं अम्हे वि वासाणं सवीसइराए मासे विकते वासावासं पज्जोसवेमो ॥ अंतरा वि य से कप्पड़, नो से कप्पइ तं रयणि उवाइणावित्तए ॥ ८ ॥
अर्थ - यथाऽसत्काः श्रमणा निर्ग्रन्थाः साधवः पञ्चाशद्दिनेषु पर्युषणां कुर्वन्ति तथाऽस्माकमाचार्याः, उपाध्यायाः सूत्रा - ऽर्थदातारस्तेऽपि वर्षाकालस्यैकस्मिन् मासे विंशतिदिनैरधिके गते सति - पञ्चाशदिनेषु गतेषु पर्युषणापर्व कुर्वन्ति । यथाऽस्माकमाचार्याः, उपाध्यायाश्च पञ्चाशद् (५०) दिनेषु पर्युषणां कुर्वन्ति, तथा वयम|प्येकस्मिन्मासे तथा विंशतिदिनेषु व्यतितेषु पर्युषणां कुर्मः । अथ पुनर्विधिवाक्ये विशेषमाह-अन्तरा अपि च, अर्वागऽपि च महाकार्यविशेषाद् भाद्रपदशुक्लपञ्चमीत इतः कल्पते पर्युषणापर्व कर्तुम्, न कल्पले तां रजनीं
For Private and Personal Use Only
कल्पद्रुम कलिका
वृत्तियुक्तं.
व्याख्या.
९
॥२४६॥