________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
जहा णं समणे भगवं महावीरे वासाणं सवीसइराए मासे विइक्कंते वासावासं पजोसवेइ, तहा णं गणहरा वि वासाणं सवीसइराए मासे विइकंते वासावासं पजोसविंति ॥ ३ ॥ जहा णं गणहरा वासाणं सवीसइराए, जाव-पज्जोसविंति। तहा णं गणहरसीसा वि वासाणं जाव-पज्जोसविंति ॥ ४ ॥ जहा णं गणहरसीसा वासाणं जाव-पज्जोसर्विति। तहा णं थेरा वि वासावासं पज्जोसविंति ॥ ५॥ जहा णं थेरा वासाणं जाव-पज्जोसर्विति । तहा णं जे इमे अज्जत्ताए समणा निग्गंथा विहरंति, ते वि अणं वासाणं जाव-पज्जोसविंति ॥६॥
अर्थ:-येन कारणेन श्रमणो भगवान महावीरो वर्षाकालस्य पञ्चाशद्दिनेषु व्यतीतेषु वर्षानिमित्तं पर्युषणापर्व करोति, तथा गणधरदेवा अपि वर्षाकालस्य पञ्चाशदिनेषु गच्छत्सु पर्युषणां कुर्वन्ति पुनर्यथा गणधरास्तथा | गणधराणां शिष्याः पञ्चाशद्दिनेषु गच्छत्सु पर्युषणां कुर्वन्ति । यथा गणधरशिष्यास्तथा 'थेरा' स्थविरा अपिस्थविरकल्पाः साधवः, अथवा जातिस्थविराः, श्रुतस्थविराः, पर्यायस्थविराः साधवोऽपि पञ्चाशद्दिनेषु गच्छत्सु
For Private and Personal Use Only