________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
कलिका वृत्तियुक्त. व्याख्या.
स्यादौ खस्य वसनार्थ 'कडियाई' कटितानि कट-वंश-कम्बास्ताभिग्रंथितानि बद्धानि, वातच्छटादीनि वातादिनिवारणार्थम् । पुनरुत्कम्पितानि खटिकया धवलितानि । पुनः, छन्नानि घासादिनाऽऽच्छादितानि । पुन|र्लिप्तानि गोमयेन । पुनर्गुप्तानि पार्श्वदेशे कृतवाटिकानि, द्वारदेशे वा कृतकपाटानि । घृष्टानि पुनरुचा-ऽवचभूमिदेशं भक्त्वा समीकृतानि । पुनदृष्टानि कोमलपाषाणादिना संस्कृतानि सुकुमालानि कृतानीत्यर्थः । पुनस्संधूपितानि अगुरु-गुग्गल-दशाङ्गधूपैः सुगधीकृतानि । पुनः खातोदकानि उपरिभूम्यादिषु विहितजलव-|| हनप्रणालिकानि । पुनः खातनिर्धमनानि कृतसमस्तगृहजलनिर्गमनमार्गाणि एतादृशानि गृहस्थैः खकीयगृहाणि खनिवासार्थ कृत्वा परि-सामस्त्येन भुक्तानि भवन्ति, परिणामितानि प्रासुकीकृतानि भवन्ति तेन हेतुना एकेन मासेन विंशतिदिनैः श्रमणो भगवान् महावीरः पर्युषणां करोति, चतुर्मास्यां लगत्यामेव प्रकटं गृहस्थानां पुरत एव पर्युषणां करोति तदा गृहस्थोऽयं गृहसंबन्धिनमारम्भं करोति स सर्वोप्यारम्भो लगति, अथवा लोका एवं जानन्ति-अस्मिन् वर्षे साधव इदानीमेव वर्षादौ झटित्यागतास्तदा एवं ज्ञायते अस्मिन् वर्षे महती वर्षा भाविनी | तेन हटा विशेषेण संस्कार्याः । पुनः कर्षकाः क्षेत्राणि सूदयन्ति । वल्लराणि प्रज्वालयन्ति । धरित्री हलादिभिः स्फोटयन्ति इत्यादीन् बहूनारम्भान् विदधति । ते सर्वेऽप्यारम्भाः सपापाःसाधून लगन्ति, तदर्थ श्रमणो भगवान् महावीर आषाढचतुर्मासिकप्रतिक्रमणात् पञ्चाशदिनेषु व्यतीतेषु सत्सु पर्युषणां करोति ।
॥२४५॥
For Private and Personal Use Only