________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भगवं महावीरं अवाबाहं, अवाबाहेणं तिसलाए खत्तियाणीए कुञ्छिसि गम्भत्ताए साहरड, साहरित्ता जे विय णं से तिसलाए खत्तियाणीए गम्भे तं पिअ णं देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए साहरइ, साहरित्ता; जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए ॥ २७॥ ताए उक्किटाए तुरियाए, चवलाए, चंडाए, जयणाए, उडुयाए, सिग्घाए दिवाए देवगइए तिरियं असंखिजाणं दीवसमुदाणं मझमज्झेणं जोयणसाहस्सिएहिं, विग्गहेहिं उप्पयमाणे, उप्पयमाणे जेणामेव सोहम्मे कप्पे, सोहम्मवडिसिगे विमाणे, सकसि सीहासणंसि, सक्के, देविंदे, देवराजा तेणामेव उवागच्छइ उवागच्छित्ता; सक्कस्स, देविंदस्स, देवरणो एयं आणत्तियं खिप्पामेव पञ्चप्पिणत्ति ॥२८॥ आलोकयित्वा भगवन्तं दृष्ट्वा प्रणामं करोति, प्रणामं कृत्वा देवानन्दायाः ब्राह्मण्याः परिवारसहिताया अपखापिनी निद्रां ददाति, अवखापिनी निद्रां दत्त्वा हरिणेगमेषी देवो भगवतो मातुः शरीराद् अशुभपुद्गलान दूरीकृत्वा, शुभपुद्गलान प्रक्षिप्य एवं वदति-हे भगवन् ! अनुजानीत । इत्युक्त्वा देवशक्त्या कृत्वा भगवन्तं
For Private and Personal Use Only