________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
॥ ५२ ॥
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
चत्वारिंशद्योजनानि, अष्टादश कलाः, एकस्मिन् पादाऽन्तराले मुञ्चति । एतादृशीभिः शीघ्रादिभिर्देवगतीभिः कृत्वा यदि चण्डादिभिरेव गतिभिः प्रचलति तदा तु षड्भर्मासैरपि मनुष्यलोकम् आयातुं न शक्नुवन्ति । परं दीव्याभिर्गतिभिरेव असंख्यातान् द्वीपसमुद्रान् उल्लङ्घयन् यत्र जम्बूद्वीपे भरतक्षेत्रे ब्राह्मणकुण्डग्रामे नगरे यत्र ऋषभदत्तस्य ब्राह्मणस्य गृहे देवनन्दा ब्राह्मणी सुप्ताऽस्ति तत्राऽऽगत्य दृष्ट्वा ।
आलए समणस्स भगवओ महावीरस्स पणामं करेइ, करिता देवाणंदामाहणीए सपरिजणाए ओसोवणिं दलइ, ओसोवणिं दलइत्ता; असुहे पुग्गले अवहरइ, अवहरइत्ता; सुहे पुग्गले पक्खिas, पक्खिवित्ता; अणुजाणउ मे भयवं ति कट्टु समणं भगवं महावीरं अबाबाहं अवाबाहेणं दिवेणं पहावेणं करयलसंपुडेणं गिण्हइ, समणं भगवं महावीरं जाव - करयलसंपुडेणं गिहिणत्ता; जेणेव खत्तियकुंडग्गामे नयरे, जेणेव सिद्धत्थस्स खत्तिअस्स गेहे, जेणेव तिसला खत्तीयाणी तेणेव उवागच्छइ, उवागच्छित्ता तिसलाए खत्तीयाणीए सपरिजणाए ओसोअणिं दलइ, ओसोअणि दलइत्ता, असुहे पुग्गले अवहरइ, अवहरिता; सुहे पुग्गले पक्खिवइ, पक्खिवित्ता; समणं
For Private and Personal Use Only
कल्पद्रुम कलिका
वृत्तियुक्तं.
व्याख्या.
२
॥ ५२ ॥