________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
उदघोषणा।
उद्घोषणा
भोः! भोः! भव्याः! श्रूयताम् श्रूयताम् अशेषकर्मनिकन्दिनि,सकलमालकारिणि श्रीपर्युषणापर्वणि समागते सति परनिन्दा-द्वेष-मात्सर्यविषय-कषाय-प्रमादादित्यागेन सर्वैः सह मैत्रीप्रमोदादिभावयुक्तेन, संवरनिर्जरासहितेन च अर्हत्प्रभृतिविंशतिस्थानकानि द्रव्यभावाभ्यां यथाशक्ति आराधनीयानि, परं च देवगुरुधर्मस्याऽवर्णवादादिकथनेन कलह-कषाय-वैर-विरोधाऽऽदिपञ्चाऽऽश्रवकर्मबन्धकारणानि संसारवर्द्धन-दुर्लभबोधि-हेत्वादीनि विशेषेण निराकरणीयानि, पुनरपि अस्मिन् पर्वणि समागते सर्वकर्मक्षयकारकम् , मङ्गलनिधानम् , स्वर्गाऽप|वर्गहेतुः, शासननायक-श्रीवर्धमानस्वामिनः चरित्रं विधि-उपयोगादियुक्तेन शुभभावेन श्रवणीयम् ; तच्च अनन्तकर्महासकम् , अनन्तपुण्यवृद्धिकरं च भवति, तत्र केचित् साधवः-तस्मिन् व्याख्याने द्रव्यगच्छपरंपराऽऽप्रहेन"निच्चगोत्रविपाकरूपस्य, अतिनिन्द्यस्य, आश्चर्यरूपस्य, गर्भापहारस्याऽपि कल्याणकथनं अनुचितम्" इत्यादि-वाक्यैः श्रीवर्धमानस्वामिनः षट्कल्याणकादिनिषेधकथनं मङ्गलिके पर्वणि अमङ्गलरूपम् , कषायोत्पादकम् , तीर्थंकरस्यावर्णवादरूपं भववृद्धिकरम् च कुर्वति, तद् असत्यं यत:-कल्पा-ऽऽचाराङ्ग-स्थानाङ्गादिषु आगमेषु, तथा आवश्यकनियुक्ति-चूर्णि-महापुरुषचरित्र-श्रीवीरचरित्रादिप्राचीनसिद्धान्ते तीर्थकर-णधर-पूर्वधर-पूर्वाचायः श्रीवीरस्य षट् कल्याणकानां प्रतिपादितत्वात् । तथा श्रीखरतरगच्छाधीश्वर नवाङ्गीवृत्तिकारेण श्रीमदूअभयदेवसूरिणाऽपि श्रीस्थानाङ्गसूत्रवृत्तौ श्रीपद्मप्रभ-सुविधि-शीतला| दिपार्श्वनाथपर्यन्तानां त्रयोदशतीर्थकराणां पञ्चमे कल्याणके निर्वाणम् उक्तं तथैव श्रीवीरस्य पञ्चमे कल्याणके केवलज्ञानोत्पत्तिदर्शिता, तथा
॥१॥
For Private and Personal Use Only