________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथवा महत्या युत्या, महता बलेन, महता वाहनेन, सुखासनप्रमुखेण, अश्वादिवाहनेन वा महता परि-INI वारेण सहितः, महता समकालं त्रुटितादिवादित्राणां प्रवादेन, तेषां वादित्राणां नामानि-शङ्खः, पणवो म| न्मयपटहः, लोहमयः पटहः, ढोल-इति प्रसिद्धो वा । भेरी प्रसिद्धा, झल्लरी अपि प्रतीता, खरमुखी गुर्जरदेशे काहली, हुडक्क इति त्रिवली लोकोक्तिः, मुरुजो मृन्मयमृदङ्गः, मृदङ्गः काष्ठमयः, दुन्दुभिर्देवानां वादित्रम्-एतानि वादित्राणि । अन्यान्यपि बहूनि वादित्राणि सन्ति, सर्वाणि वादित्राणि पञ्चधा भवन्ति-लोलिक घण्टादि, पुनस्तालिकं कांस्यकादिकम्, पुनस्तान्त्रिकं वीणादिकम् , पुनःश्वासिकम् , पुनः पुटकं ढोल-निःस्वानादिकम् एतेषां पश्चप्रकाराणां वादित्राणां शब्देन सहितो राजा सिद्धार्थो भवति । पुनः सिद्धार्थो राजा किं करोति ? क्षत्रियकुण्डग्राम नगरम् उच्छुल्कम्-दशदिवसं यावद् दानस्थाने केऽपि दानं न गृह्णन्ति । पुनः क्षत्रियकुण्डग्रामे नगरे उत्करम्-वादीनां करं न गृह्णाति । पुनरुत्कृष्टं मुक्तक्षेत्रादिधान्यभागम् । पुनः क्षत्रियकुण्डग्रामे नगरे दशदिवसं यावत् केपि मौल्यं दत्त्वा वस्तूनि न गृह्णन्ति, यस्य यद्वस्तु युज्यते स राज्ञो हटात् समानयति तन्मूल्यं सिद्धार्थो राजा भाण्डागाराद् ददाति । पुनः अभटप्रवेशं राज्ञो भटाः कस्यापि गृहे गत्वा बलात्कारं न कुर्वन्ति । दशदिनं यावत्-अदण्ड-कुदण्डम् अपराधस्याऽनुसारेण द्रव्यग्रहणं दण्डः, बह्वऽपराधेन स्तोकद्रव्यग्रहणम् , तथा स्तोकाऽपराधेन बहुद्रव्यग्रहणं कुदण्डः, उभयोरपि दण्डकुदण्डयोः राज्ञा सिद्धार्थेन त्यागः कृतः।।
For Private and Personal Use Only